________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ४६ ॥
वदनाऽऽमोदविनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः निजाय पित्रे मनसे ममत्वभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीव्रतापायभयं महन्न चेत् ॥ ४७ ॥ मलयमारुतजं भयमालिमे न भवती भवति प्रतिकुर्वती । व्रज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय
|| 82 ||
कज्जलं नयनयोर्गलज्जलं स्वेदवारहरदङ्गलेपनम् । तत्र मामपि नियुज्य वैससो व्यत्ययं किमकृथा वृथा विटे ॥ ४९ ॥
स्मरशरकुसुमोद्यद्रेणुधारान्धकारे
पथिक पथि कथं ते यानमानन्दकन्दाः | विरहविधुरचिन्ता चिन्तयन्ती भवन्तं कृतदयशयने मा नूनमेकाकिनी भूत् नानाविनोदकुशलाः परितोऽपि सख्यो दीर्घं दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता का नाम काममुपयाति सुखं न निद्राम् एकाकिनी विरचिता विधिना ये दोषा कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्यादिष्टो जनस्त्वमिव निर्दयतामुपैति दिष्ट्या स्वयं शुचममुञ्चदशोक एक: पुष्पाणि पश्यत विटे वदनीति काचित् । मध्ये सखी सभमये किमिदं वदन्ती
कर्णं निनाय पुरतश्च पदं व्युदास
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૩
For Private And Personal Use Only
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥