SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१॥ ॥ २ ॥ ॥३॥ पू.मु.श्री पद्मसुन्दरविरचितः ॥कुशलोपदेशकोशः ॥ नत्वा सद्गुरुमुगिरन्तमनिशं धर्मोपदेशामृतं यत् पीतं श्रवणाञ्जलीभिरजराऽमृत्युप्रदं देहिनाम्। श्रीमन्तं यदनन्तशर्मशिवदं कर्मारिमर्मापहं ज्योतिः पुञ्जमिवातिस(सं)स्फुरदुरुज्ञानप्रभाभासुरम् सदसद्व्यवहारनयाल्लौकिकलोकोत्तरप्रमाणवशात् । सद्भूतेतरभावान्नयसङ्ग्रहता सती यदपि तदपि व्यवहारनये प्रवृत्तिरिति लौकिकी समाख्याता। सदृशासदृशहिताय प्रहिता कविवचनरचनाऽस्ति वक्ष्ये बोधविबोधनकुशलं कुशलोपदेशकोशमिदम् । कुरुते विचक्षणः खलु निरीक्षितं श्रुतमतेर्बुद्ध्या सामर्थ्यमखिलकरणे बहिराकारस्य गोपनं युक्तम्। शस्तव्यसनाभ्यसनं कार्यं विजिगीषुणा सततम् प्रायः परिभवभुवनं पुरुषः परुषो निराकृतिः कथितः । तेन विशेषाडम्बरमपि हेयं न च बुधैर्जातु कोऽपि न विश्वस्तव्यो विशेषतो दुष्टमनुजनिवहानाम् । ज्ञानप्ररूपिताखिलधर्मभ्रंशं समीप्सुवताम् निजमतपक्षस्थापनसमुत्थानतातरौद्रभृताम्। पाखण्डिदुष्टसत्त्वप्रत्यन्तनिवासिनां सङ्गम् योषिद्बालाचिरन्तनविरुद्धधूर्ताम्बुवहिनृपतीनाम् । हेमकृदसत्यशपथप्रचिकीर्पूणां परित्याज्यम् नीचालसशस्त्रभृतां शृङ्गिसस्निखिनरेशवश्यानाम् । बलवनास्तिकचौरकृतघ्नदुर्बुद्धिपुरुषाणाम् ।। ७।। ॥ ८ ॥ ॥ १० ॥ ૧૧ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy