SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आधारो यस्त्रिलोक्या जलधिजलधराऽर्केन्दवो यन्नियोज्या भूज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः संपदस्ताः । आदेश्य यस्य चिन्तामणिसुरसुरभीकामकुम्भादिभावाः श्रीमज्जैनेन्द्रधर्मः किसलयतु स वः शाश्वत सौख्यलक्ष्मीम् ॥ ११९ । आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥ १२० ॥ दिने दिने मञ्जुलमङ्गलावलिः, सुसम्पदः सौख्यपरम्परा च । इष्टार्थसिद्धिर्बहुला च बुद्धिः, सर्वत्र सिद्धिर्भवति हि धर्मात् ॥ १२१ ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिर्लताभिरिव पादपाः लज्जातो भयतो वितर्कवशतो मात्सर्यतः स्नेहतो लोभादेव हठाभिमानविनयशृङ्गारकीर्त्त्यादितः । दुःखात् कौतुकविस्मयव्यवहृतेर्भावात् कुलाचारतो वैराग्याच्च भजन्ति धर्ममसमं तेषाममेयं फलम् फलं च पुष्पं सुतरुस्तनोति, वित्तं च तेजश्च नृपप्रसादः । ऋद्धि प्रसिद्धि तनुते सुपुत्रो, भुक्तिं च मुक्तिं च जिनेन्द्र धर्म : १२४ ॥ राजप्रसादो दिव्यास्त्रं, वाणिज्यं हस्तिरत्नयोः । जैनधर्मस्तथैकोऽपि, महालाभाय जायते ।। १२३ ।। ।। १२५ ।। ॥ १२६ ॥ अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवरा । कीर्तिर्विद्या लक्ष्मीर्धर्मेण विजृम्भते लोके सुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो, भवति धर्मतरोः फलमीदृशम् ॥ १२७ ॥ धर्मो महामङ्गलमङ्गभाजां, धर्मः पिता पूरितसर्वकामः । धर्मो जनन्युद्दलिताखिलार्तिः धर्मः सुहृद्वर्धितनित्यहर्षः ૧૯ For Private And Personal Use Only ॥ १२२ ॥ ॥ १२८ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy