SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पापनिष्कन्दनं धर्मसदनं कारयन्ति ये । तारयन्ति भवाब्धेः स्वं, ते जना: कुलतेजना: कारयन्ति नरा धन्या भावात्पौषधशालिकाम् । संसारसागरं तीर्त्वा, ते लभन्ते परं पदम् अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादि जिनेश्वराणाम् । स्वर्गे प्रधानविपुलद्धिसुखानि भुङ्क्त्वा पश्चादनुत्तरगतिं समुपैति धीरः भो भव्याः ! भवभीमसागरगतैर्मानुष्यदेशादिका सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरापाद्य सद्योऽनघां, सर्वज्ञप्रतिमादिके प्रतिदिनं धर्मे कुरुध्वं मनः Acharya Shri Kailassagarsuri Gyanmandir इज्जर जिणपडिमा निच्चं भव्वेहिं जेहिं कारविआ । वड्ढेइ तेसिं पुण्णं कलंतरेणं व धणनिवहो जो कार पडिमं जिणाण जिअरागदोसमोहाणं । सो पाव अन्नभवे सुहजणयं धम्मवररयणं पित्तलसुवण्णरुप्पयरयणेहिं चन्दकन्तमाईहिं । जो कारवेइ जिणवरपडिमं सो पावर मुक्खं सन्मृत्तिकामलशिलातलदारुरूप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, तेऽप्यामरीं च शिवसम्पदमाप्नुवन्ति काराप्य प्रतिमां जैन, पूजयन्तीह चानिशम् । ये जनास्ते द्रुतं पूज्या भवन्ति महतामपि १७८ For Private And Personal Use Only ॥ ३१ ॥ ॥३२ ॥ ।। ३३ ।। ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ || 30 || 11 32 11 ॥ ३९ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy