________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
J
पू. आ. श्री रत्नशेखरसूरिविरचितम् ॥ मूर्खशतकम् ॥
शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके, दोषहीनो मणिर्यथा सामर्थ्ये विगतोद्योगः, स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी, प्रत्ययी दम्भडम्बरे द्यूतादिवित्तबद्धाशः कृष्याद्यायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी, विविक्तरसिको वणिक् ऋणेन स्थावरक्रेता, स्थविर, कन्यकावरः । व्याख्याता चाश्रुते ग्रन्थे, प्रत्यक्षार्थेऽप्यपह्नवी चपलापतिरीर्ष्यालुः, शक्तशत्रोरशङ्कितः । दत्त्वा धनान्यनुशयी, कविना हठपाठकः अप्रस्तावे पटुर्वक्ता, प्रस्तावे मौनकारकः । लाभकाले कलहकृन्मन्युमान् भोजनक्षणे कीर्णार्थ: स्थूललाभेन, लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने धने दीनः, पत्नीपक्षार्थयाचकः भार्याखेदात्कृतोद्वाहः पुत्रकोपात्तदन्तकः । कामुकस्पर्धया दाता, गर्ववान्मार्गणोक्तिभिः
धीदर्पान्न हित श्रोता, कुलोत्सेकादसेवकः । दत्त्वार्थान् दुर्लभान् कामी, दत्त्वा शुल्कममार्गग: लुब्धे भूभुजि लाभार्थी, न्यायार्थी दुष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः कृतघ्ने प्रतिकार्यार्थी, नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियान्वेषी, रोगी पथ्यपराङ्मुखः
૧૨૦
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
114 11
॥ ६ ।
॥ ७ ॥
112 11
॥ ९ ।.
॥ १० ॥
॥ ११ ॥