SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पादौ मे सखि मृद्नती प्रियकरस्पर्शभ्रमव्याकुलां, मा मा कुर्वति मामुदीर्य सहसा शय्यां समारोपयत् स्थाने सख्यः परिचयवति प्राङ्नमः प्राणनाथे, लज्जामज्जत्युदयति रतिः स्नंसते नीविबन्धः । नैवेदानीमदयहृदये प्रोषिते तत्र युक्तो, नामोच्चारादपि हततनो सात्विकारम्भदम्भः ॥ ५६ ॥ मुक्ता मुक्तावलिरचनया सुभ्र ! किं तेऽलकाली, किञ्चित् श्लिष्यत्कुसुमविसर: केशहस्तो विहस्तः । किं वा यूनां स्मरतिमिरिणां नाद्य साङ्कद्विचन्द्रभ्रान्तिं धत्ते मृगमदरसोच्चित्रपत्रौ कपोलौ । ।। ५७ ॥ चेतः सन्निहताऽपि सा प्रतिपदाहूतापि यन्नोत्तरं, दत्ते मेतदुदीक्ष्य मां प्रकुपिता साऽसूयमुक्त्वेति माम् । लोलत्पाटलचक्षुरुद्भटभवद्भूभङ्गभीमा रुषा, मानिन्याऽऽकुलकुन्तला हठकराकृष्टं पदाऽताडयत् ॥५८ ॥ अस्या सद्यो मदनसरितश्चन्द्रकान्तप्रभायाः, सारङ्गाक्ष्याः सपदि भवति स्वेदगर्भाङ्गयष्टिः । किं वा बन्धात् कुसुममिव सम्फुल्लसेफालिकायाः, नीवीग्रन्थि: स्खलितदयिताऽऽस्येन्दुसन्दर्शनेन || ५९ ॥ सा चेद् वक्त्रेण चञ्चन्मृगमदरचितोच्चित्रपत्रेण रम्भा, स्तम्भोरू रूपरेखाविजितमनसिजप्रेयसी प्रेयसी नः । न्यच्चक्रे तजिगीषु सकलमपि यदा त्वां तदा लक्ष्यलक्ष्मन्, कस्मादस्मानकस्मात् स्मरपरमसुख ! श्वेतगो ! हंसिपादैः ॥६० ॥ यत्सत्यं सुभग ! स्वजीवितविभोः तस्याः सदैवाऽऽदरादुत्कण्ठाभरनिभरे हृदि कृतावासोऽसि तेनाऽधुना। ७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy