SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ -901:२३-७] २३. परमार्थविंशतिः २५३ 898 ) केनाप्यस्ति न कार्यमाश्रितवता मित्रेण चान्येन वा प्रेमाने ऽपि न मे ऽस्ति संप्रति सुखी तिष्ठाम्यहं केवलः। संयोगेन यदत्र कष्टमभवत्संसारचक्रे चिरं निर्विण्णः खलु तेन तेन नितरामेकाकिता रोचते ॥४॥ 899 ) यो जानाति स एव पश्यति सदा चिद्रूपतां न त्यजेत् सो ऽहं नापरमस्ति किंचिदपि मे तत्त्वं सदेतत्परम् । यश्चान्यत्तदशेषमन्यजनितं क्रोधादि कायादि' वा श्रुत्वा शास्त्रशतानि संप्रति मनस्येतच्छुतं वर्तते ॥५॥ 900 ) हीनं संहननं परीषहसहं नाभूदिदं सांप्रतं काले दुःख[५]मसंज्ञके ऽत्र यदपि प्रायो न तीव्र तपः। कश्चिन्नातिशयस्तथापि यदसावात हि दुष्कर्मणा मन्तःशुद्धचिदात्मगुप्तमनसः सर्वे परं तेन किम् ॥६॥ 901) सद्दग्बोधमयं विहाय परमानन्दस्वरूपं परं ज्योतिर्नान्यदहं विचित्रविलसत्कर्मकतायामपि । मे मम । केनापि मित्रेण सह । च पुनः। अन्येन वो। आश्रितवता सेवकादिना वा। किमपि कार्य न अस्ति। मैम अङ्गेऽपि प्रेम न अस्ति । संप्रति अहं केवलः सुखी तिष्ठामि । अत्र संसार चके संयोगेन यत्कष्टम् अभवत् । चिरं बहुकालम् । तेन कष्टेन । सल्लु इति सत्ये । अहम् । निर्विष्णः पराङ्मुखः । तेन कारणेन । नितराम् अतिशयेन । एकाकिता रोचते ॥४॥ यः जानाति पश्यति स एव ज्ञानवान् सदा चिद्रूपतां न त्यजेत् । सोऽहम् अपरं किंचिदपि एतत् परं तत्त्वं न अस्ति। सद्विद्यमानमपि । च पुनः। यत् अन्यत् तत् अशेषम् । अन्य जनितं क्रोधादिकर्मकार्यादि क्रियाकारणम् । अन्यजनितं कर्मजनितम् अस्ति । शास्त्राणि श्रुत्वा संप्रति एतत् श्रुतं मनसि वर्तते । पूर्वोक्तं ज्ञानरहस्यं हृदि वर्तते ॥ ५॥ अत्र दुःखमसंज्ञके काले । यत् यस्मात्कारणात् । संहननं हीनम् । इदं शरीरं सांप्रतं परीवहसहं नाभूत् । अत्र पञ्चमकाले तीवं तपः अपि न वर्तते । प्रायः अतिशयेन । तपः नास्ति । यत् यस्मात्कारगात् । असौ कश्चित् अतिशयः न । तथापि दुष्कर्मणां आर्तम् अन्तःशुद्धचिदात्मगुप्तमनसः मुनेः सर्वम् । परं भिन्नम् । तेन कालेन आर्तेन । किं प्रयोजनम् ॥ ६ ॥ परंज्योतिः सद्ग्बोधमयं परमानन्दवरूपम् । विहाय त्यक्त्वा । अन्यत् सम्पन्न उस आनन्दकी कलाको उत्पन्न करेगी ॥ ३ ॥ मुझे आश्रयमें प्राप्त हुए किसी भी मित्र अथवा शत्रुसे प्रयोजन नहीं है, मुझे इस शरीरमें भी प्रेम नहीं रहा है, इस समय मैं अकेला ही सुखी हूं। यहां संसारपरिभ्रमणमें चिर कालसे जो मुझे संयोगके निमित्तसे कष्ट हुआ है उससे मैं विरक्त हुआ हूं, इसीलिये अब मुझे एकाकीपन ( अद्वैत ) अत्यन्त रुचता है ॥ ४ ॥ जो जानता है वही देखता है और वह निरन्तर चैतन्यस्वरूपको नहीं छोड़ता है । वही मैं हूं, इससे भिन्न और मेरा कोई स्वरूप नहीं है। यह समीचीन उत्कृष्ट तत्व है । चैतन्य स्वरूपसे भिन्न जो क्रोध आदि विभावभाव अथवा शरीर आदि हैं वे सब अन्य अर्थात् कर्मसे उत्पन्न हुए हैं । सैकडों शास्त्रों को सुन करके इस समय मेरे मनमें यही एक शास्त्र (अद्वैततत्त्व) वर्तमान है ॥ ५ ॥ यद्यपि इस समय यह संहनन ( हड्डियोंका बन्धन ) परीषहों (क्षुधा-तृषा आदि) को नहीं सह सकता है और इस दुःपमा नामक पंचम कालमें तीव्र तप भी सम्भव नहीं है, तो भी यह कोई खेदकी बात नहीं है, क्योंकि, यह अशुभ कर्मोंकी पीड़ा है । भीतर शुद्ध चैतन्यस्वरूप आत्मामें मनको सुरक्षित करनेवाले मुझे उस कर्मकृत पीड़ासे क्या प्रयोजन है ? अर्थात् कुछ भी नहीं है ॥ ६॥ अनेक प्रकारके विलासवाले कर्मों के साथ मेरी एकताके होनेपर भी जो उत्कृष्ट ज्योति सम्यग्दर्शन, सम्यग्ज्ञान एवं उत्कृष्ट आनन्दस्वरूप है वही मैं हूं, उसको छोड़कर मैं अन्य नहीं हूं। ठीक भी है- स्फटिक मणिमें काले पदार्थके सम्बन्धसे १ च प्रतिपाठोऽयम् । भ क श कार्यादि। २ क 'वा' नास्ति । ३ श 'मम अङ्गेऽपि प्रेम न अस्ति' इत्येतावान् पाठो नास्ति।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy