SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २५२ -883:२१-१८] २१. क्रियाकाण्डचूलिका 880) पल्लवो ऽयं क्रियाकाण्डकल्पशाखाग्रसंगतः। जीयादशेषभव्यानां प्रार्थितार्थफलप्रदः ॥१५॥ 881) क्रियाकाण्डसंबन्धिनी चलिकेयं नरैः पठ्यते यैत्रिसंध्यं च तेषाम् ।। वपुर्भारतीचित्तवैकल्यतो या न पूर्णा क्रिया सापि पूर्णत्वमेति ॥ १६ ॥ 882 ) जिनेश्वर नमोऽस्तु ते त्रिभुवनैकचूडामणे गतोऽस्मि शरणं विभो भवभिया भवन्तं प्रति । तदाहतिकृते बुधैरकथि तत्त्वमेतन्मया श्रितं सुदृढचेतसा भवहरस्त्वमेवात्र यत् ॥ १७ ॥ 883 ) अर्हन् समाश्रितैसमस्तनरामरादि भव्याजनन्दिवचनांशुरवेस्तवाग्रे । मौखर्यमेतदबुधेन मया कृतं यत्तभूरिभक्तिरभसस्थितमानसेन ॥ १८॥ किंलक्षणः पल्लवः। क्रियाकाण्डकल्पशाखाप्रसंगतः क्रियाकाण्ड एव कल्पवृक्षशाखाग्रं तत्र संगतः प्राप्तः । पुनः किंलक्षणः । अशेषभव्यानां प्रार्थित-अर्थप्रदः फलप्रदैः ॥ १५॥ इयं क्रियाकाण्डसंबन्धिनी चूलिका यैः नरैः त्रिसंध्यं पश्यते। च पुनः। तेषां पाठकानाम । वपःभारतीचित्तवैकल्यतो मनोवचनकायवैकल्यतः। या क्रिया पूर्णा न सापि क्रिया पूर्णत्वम एति गच्छति ॥१६॥ भो जिनेश्वर। भो त्रिभुवनैकचूडामणे। ते तुभ्यम्। नमोऽस्तु। भो विभो। भवभिया संसारभीत्या । भवन्तं प्रति शरणं गतोऽस्मि । बुधैः पण्डितैः । तदाहतिकृते तस्य संसारस्य आहतिकृते नाशाय । एतत्तत्त्वम् अकथि कथितः तम्] । मया सुदृढचेतसा आश्रितम् । यत् यस्मात्कारणात् । अत्र संसारे । भवहरः संसारनाशकः त्वमेव ॥१७॥ भो अर्हन् । तवाग्रे। मया पद्मनन्दिना। यत् एतत् । मौखर्य वाचालत्वं कृतम्। तत् इदम्। भूरिभक्तिरभसस्थितमानसेन भूरिभक्तिप्रेरितेन मया कृतम्। किंलक्षणस्य तव। समाश्रितसमस्तनरअमर-आदिभव्यकमलेषु वचनांशुरवेः सूर्यस्य । किंलक्षणेन मया । अबुधेन ज्ञानरहितेन ॥१८॥ इति क्रियाकाण्डचूलिका ॥२१॥ शाखाके अग्रभागमें लगा हुआ नवीन पत्र जयवन्त होवे ॥ १५॥ जो मनुष्य क्रियाकाण्ड सम्बन्धी इस चूलिकाको तीनों सन्ध्याकालोंमें पढ़ते हैं उनकी शरीर, वाणी और मनकी विकलताके कारण जो क्रिया पूर्ण नहीं हुई है वह भी पूर्ण हो जाती है ॥ १६ ॥ हे जिनेश्वर! हे तीन लोकके चूडामणि विभो! तुम्हारे लिये नमस्कार हो । मैं संसारके भयसे आपकी शरणमें आया हूं। विद्वानोंने उस संसारको नष्ट करनेके लिये यही तत्व बतलाया है, इसीलिये मैंने दृढ़चित होकर इसीका आलम्बन लिया है। कारण यह कि यहाँ संसारको नष्ट करनेवाले तुम ही हो ॥ १७ ॥ हे अरहंत ! जिस प्रकार सूर्य अपनी किरणोंके द्वारा समस्त कमलोंको प्रफुल्लित करता है उसी प्रकार आप भी सभा ( समवसरण) में आये हुए समस्त मनुष्य एवं देव आदि भव्य जीवों रूप कमलोंको अपने वचनरूप किरणों के द्वारा प्रफुल्लित (आनन्दित) करते हैं। आपके आगे जो विद्वत्तासे विहीन मैंने यह वाचालता (स्तुति ) की है वह केवल आपकी महती भक्तिके वेगमें मनके स्थित होनेसे अर्थात् मनमें अतिशय भक्तिके होनेसे ही की है ॥ १८॥ इस प्रकार क्रियाकाण्डचूलिका समाप्त हुई ॥२१॥ क श समाश्रित । ३ एतत्तत्त्वं अकथितः मया। १करकथितस्त्वमेतन्मया च रकथितं त्वमेव तन्मया। २ च-प्रतिपाठोऽयम् । पद्मनं. ३२
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy