SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २३८ [ 842 : १८-४ पद्मनन्दि - पञ्चविंशतिः सेवायातसमस्तविष्टपपतिस्तुत्याश्रयस्पर्द्धया सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा ॥ ४ ॥ 843) खद्योतौ किमुतानलस्य कणिके शुभ्राभ्रलेशावथ सूर्याचन्द्रमसाविति प्रगुणितौ लोकाक्षियुग्मैः सुरैः । स हि यदग्रतो ऽतिविशदं तद्यस्य भामण्डलं सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा ॥ ५ ॥ 814 ) यस्याशोकतरुर्विनिद्रसुमनोगुच्छप्रसक्तैः क्वणद्भृङ्गैर्भक्तियुतः प्रभोरहरहर्गाय निवास्ते यशः । शुभ्रं साभिनयो मरुचललतापर्यन्त पाणिश्रिया सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा ॥ ६ ॥ 845 ) विस्तीर्णाखिलवस्तुतत्त्वकथनापारप्रवाहोज्वला निःशेषार्थिनिषेवितातिशिशिरा शैलादिवोत्तुङ्गतः । अम्रे । दिवः आकाशात् । सुरैः देवैः । कृता । सुमनसां पुष्पाणाम् । वृष्टिः अभवत् । किंलक्षणा वृष्टिः । गन्धाकृष्टमधुत्रतत्रजस्तैः शब्दैः । व्यापारिता शब्दायमाना । स्तोत्राणि कुर्वतीव । कया। सेवाआयात समस्त विष्टपपतिस्तुस्याश्रयस्पर्द्धया ॥ ४ ॥ स श्रीशान्तिनाथः अस्मान् पातु रक्षतु । यस्य श्रीशान्तिनाथस्य तत् भामण्डलमतिविशदं वर्तते । यदप्रतः यस्य भामण्डलस्य अप्रे । हि यतः । सुरैः देवैः । सूर्याचन्द्रमसौ तते इति । किम् । खद्योतौ । उत अहो । अनलस्य अमेः । कणिके द्वे । अथ शुभ्र अभ्रलेशी लोके 'भोडलखण्डौ' । लोकाक्षियुग्मैः इति । प्रगुणितौ विचारितौ ॥ ५ ॥ स श्रीशान्तिनाथः अस्मान् । पातु रक्षतु । यस्य श्रीशान्तिमाथस्य । अशोकतरुः क्वणनैः कृत्वा । प्रभोः श्रीशान्तिनाथस्य । शुभ्रं यशः । अहः अहः प्रतिदिनम् । गायन्निव । आस्ते तिष्ठति । किंलक्षणैः भृङ्गैः । विनिद्रसुमनोगुच्छप्रसक्तैः विकसितपुष्पगुच्छेषु आसक्तः । किंलक्षणः अशोकतरुः । भक्तियुतः । पुनः किंलक्षणः अशोकतरुः। मरुचललतापर्यन्तपाणिश्रिया महता पवनेन चलं चञ्चलीकृतं लतापर्यन्तं लतान्तं' तदेव पाणिः हस्तं तस्य श्रिया कृत्वा । साभिनयः नर्तनयुक्तः ॥ ६ ॥ स श्रीशान्तिनाथः अस्मान् पातु रक्षतु । यतः श्रीशान्तिनाथात् । सरस्वती । प्रोद्भूता उत्पन्ना । किंलक्षणा सरस्वती । सुरनुता देवैः वन्दिता । पुनः किंलक्षणा सरखती । विश्वं त्रिलोकम् । पुनाना पवित्री की गई जो आकाशसे पुष्पोंकी वर्षा हुई थी वह गन्धके द्वारा खींचे गये भ्रमरसमूहके शब्दोंसे मानों सेवाके निमित्त आये हुए समस्त लोकके स्वामियों द्वारा की जानेवाली स्तुतिके निमित्तसे स्पर्धाको प्राप्त हो करके स्तुतियों को ही कर रही थी, वह पापरूप कालिमासे रहित शान्तिनाथ जिनेन्द्र हम लोगों की रक्षा करे ॥ ४ ॥ जिस शान्तिनाथ भगवान्का अत्यन्त निर्मल वह भामण्डल है जिसके कि आगे लोगोंके दोनों नेत्र तथा देव सूर्य और चन्द्रमाके विषय में ऐसी कल्पना करते हैं कि ये क्या दो जुगनू हैं, अथवा अग्निके दो कण हैं, अथवा सफेद मेवके दो टुकड़े हैं; वह पापरूप कालिमासे रहित शान्तिनाथ जिनेन्द्र हम लोगों की रक्षा करें ॥ विशेषार्थ -- अभिप्राय यह है कि भगवान् शान्तिनाथ जिनेन्द्रका प्रभामण्डल इतना निर्मल और देदीप्यमान था कि उसके आगे सूर्य-चन्द्र लोगोंको जुगनू, अग्निकण अथवा धवल मेघके खण्डके समान कान्तिहीन प्रतीत होते थे ॥ ५ ॥ जिस शान्तिनाथ जिनेन्द्रका अशोकवृक्ष विकसित पुष्पों के गुच्छोंमें आसक्त होकर शब्द करनेवाले भोंरोंके द्वारा मानो भक्तियुक्त होकर प्रतिदिन प्रभुके धवल यशका गान करता हुआ तथा वायुसे चंचल लताओंके पर्यन्तभागरूप भुजाओंकी शोभासे मानो अभिनय ( नृत्य ) करता हुआ ही स्थित है वह पापरूप कालिमासे रहित शान्तिनाथ जिनेन्द्र हम लोनोंकी सदा रक्षा करे ॥ ६ ॥ उन्नत पर्वत के समान जिस शान्तिनाथ जिनेन्द्रसे उत्पन्न हुई दिव्य वाणीरूप सरखती नामक नदी ( अथवा गंगा) विस्तीर्ण समस्त वस्तुखरूपके व्याख्यानरूप अपार प्रवाहसे उज्ज्वल, सम्पूर्ण अर्थी जनोंसे सेवित, अतिशय शीतल, देवोंसे स्तुत तथा विश्वको पवित्र करनेवाली है; वह पापरूप कालिमासे रहित शान्तिनाथ जिनेन्द्र हम लोगोंकी १ क 'अग्नेः' नास्ति । २ क 'लतान्त' नास्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy