SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १९७ -674 : १२-१५] १२. ब्रह्मचर्यरक्षावतिः लावण्याद्यपि तत्र चञ्चलमिति श्लिष्टं च तत्तद्गता दृष्ट्वा कुङ्कुमकजलादिरचनां मा गच्छ मोहं मुने ॥ १२ ॥ 672 ) रम्भास्तम्भमृणालहेमशशभृन्नीलोत्पलाद्यैः पुरा यस्यै स्त्रीवपुपः पुरः परिगतैः प्राप्ता प्रतिष्ठा न हि । तत्पर्यन्तदशां गतं विधिवशाक्षिप्तं क्षतं पक्षिभि भीतैश्छादितनासिकैः पितृवने दृष्ट लघु त्यज्यते ॥ १३ ॥ 673 ) अङ्गं यद्यपि योषितां प्रविलसत्तारुण्यलावण्यवद् भषावत्तदपि प्रमोदजनकं महात्मनांनो सताम। उच्छूनर्बहुभिः शवैरतितरां कीर्ण श्मशानस्थलं लब्ध्वा तुष्यति कृष्णकाकनिकरो नो राजहंसवजः ॥१४॥ 674) यूकाधाम कचाः कपालमजिनाच्छन्नं मुखं योषितां तच्छिद्रे नयने कुचौ पलभरौ बाहू तते कीकसे। अझं शरीरम् । शवागायते शवमृतक-अङ्गम् इव आचरति । किंलक्षगानां स्त्रीणाम् । अतिरूपगर्वितधियाम् । च पुनः । तत्र स्त्रियाः अङ्गे । लावण्यादि अपि चञ्चलम् । श्लिष्टं बद्धम् । तत्तस्मात्कारणात् । भो मुने कुङ्कुमकज्जलादिरचनाम् । तद्गतां तस्यां स्त्रियां गतां प्राप्ताम् । दृष्ट्वा मोहं मा गच्छ ॥ १२ ॥ यस्याः स्य] स्त्रीवपुषः । पुरः अग्रे। रम्भास्तम्भमृणालहेमशशभृन्नीलो. त्पलाद्यैः पुरःपरिगतैः प्राप्तैः । प्रतिष्ठा न हि प्राप्ता । तच्छरीरम् । विधिवशात् कर्मवशात् । पर्यन्तदशां गतं मरणं प्राप्तम् । पितृवने क्षिप्तम् । पक्षिभिः क्षतं खण्डितम् । दृष्टम् । जनैः लघु त्यज्यते । किंलक्षणैः जनैः । भीतैः छादितनासिकैः ॥ १३ ॥ योषितां स्त्रीणाम् अहं यद्यपि प्रविलसत्तारुण्यलावण्यवद्रूषावत् आभरणयुक्तशरीरं मूढात्मनां प्रमोदजनकं भवति । सतां साधूनां प्रमोदजनकं नो। यथा श्मशानस्थल लब्ध्वा कृष्णकाकनिकरः तुष्यति । राजहंसवजः नो तुष्यति । किंलक्षणं श्मशानम । उच्छ्रनैः बहुभिः शवैः मृतकैः । अतितराम् । कीर्ण व्याप्तम् ॥ १४ ॥ योषितां स्त्रीणाम् । कचाः केशाः । यूकाधाम गृहम् । स्त्रीणां मुखं कपालम् अजिनेन आच्छन्नम् आच्छादितम् । नयने द्वे तच्छिद्रे तस्य मुखस्य छिदे। स्त्रीणां कुचौ पलभरौ मांसपिण्डौ। बाहू तते भुजौ दीर्घ कीकसे' अस्थिस्वरूपे । स्त्रीणां तुन्दम् उदरम् । मूत्रमलादिसम विष्ठागृहम् । जघनं प्रस्यन्दि क्षरणस्वभावं आदि भी विनश्वर हैं। इसलिये हे मुने ! उसके शरीरमें संलग्न कुंकुम और काजल आदिकी रचनाको देखकर तू मोहको प्राप्त मत हो ॥ १२ ॥ पूर्व समयमें जिस स्त्रीशरीरके आगे कदलीस्तम्भ, कमलनाल, सुवर्ण, चन्द्रमा और नील कमल आदि प्रतिष्ठाको नहीं प्राप्त हो सके हैं वह शरीर जब दैववश मरण अवस्थाको प्राप्त होनेपर स्मशानमें फेंक दिया जाता है और पक्षी उसे इधर उधर नोंचकर क्षत-विक्षत कर डालते हैं तब ऐसी अवस्थामें उसे देखकर भयको प्राप्त हुए लोग नाकको बंद करके शीघ्र ही छोड़ देते हैं- तब उससे अनुराग करना तो दूर रहा किन्तु उस अवस्थामें वे उसे देख भी नहीं सकते हैं । १३ ।। यद्यपि शोभायमान यौवन एवं सौन्दर्यसे परिपूर्ण स्त्रियोंका शरीर आभूपणोंसे विभूषित है तो भी वह मूर्खजनोंके लिये ही आनन्दको उत्पन्न करता है, न कि सज्जन मनुष्योंके लिये । ठीक है- बहुत-से सड़े-गले मृत शरीरोंसे अतिशय व्याप्त स्मशानभूमिको पाकर काले कौवोंका समुदाय ही सन्तुष्ट होता है, न कि राजहंसोंका समुदाय ॥ १४ ॥ स्त्रियोंके बाल जुओंके घर हैं, मस्तक एवं मुख चमड़ेसे आच्छादित है, दोनों नेत्र उस मुखके छिद्र हैं, दोनों स्तन मांससे परिपूर्ण हैं, दोनों भुजायें लंबी हड्डियां हैं, उदर मल-मूत्रादिका स्थान है । जघन १क तद्वताम्, चव तद्गतम् । २ क श यस्याः। ३ भश प्राप्ताः प्रतिष्ठां, क प्राप्ताः प्रतिष्ठा । ४ क तद्वतां। ५कश 'पुरः' नास्ति। ६अ श प्रतिष्ठां। ७क प्राप्ताः। ८क 'यथा' नास्ति। ९श दीर्घकीकसे ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy