SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १७९ -595 : १०-४८] १०. सद्बोधचन्द्रोदयः 592) लोक एष बहुभाषभावितः स्वार्जितेन विविधेन कर्मणा। पश्यतो ऽस्य विकृतीर्जडात्मनः क्षोभमेति हृदयं न योगिनः॥४५॥ . 593 ) सुप्त एष बहुमोहनिद्रया दीर्घकालमविरामया जनः। शास्त्रमेतदधिगम्य सांप्रतं सुप्रबोध इह जायतामिति ॥ ४६ ॥ 594) चित्स्वरूपंगगने जयत्यसा वेकदेशविषयापि रम्यता। ईषदुदतवचःकरैः परैः पत्ननन्दिवदनेन्दुना कृता ॥ ४७ ॥ 595 ) त्यक्ताशेषपरिग्रहः शमधनो गुप्तित्रयालंकृतः शुद्धात्मानमुपाश्रितो भवति यो योगी निराशस्ततः। मोक्षो हस्तगतो ऽस्य निर्मलमतेरेतावतैव ध्रुवं प्रत्यूहं कुरुते स्वभावविषमो मोहो न वैरी यदि ॥४८॥ समानम् । पश्यता ॥ ४४ ॥ एष लोकः खार्जितेन । विविधेन नानारूपेण । कर्मणा। बहुभावभावितः संकल्पविकल्पयुक्तः । अस्य जडात्मनः लोकस्य । विकृतीः विकारान् । पश्यतः। योगिनः मुनेः । हृदयं क्षोभं न एति व्याकुलं न गच्छति ॥४५॥ एष जनः दीर्घकालं बहुमोहनिद्रया सुप्तः। किंलक्षणया निद्रया। अविरामया अन्तरहितया । इति हेतोः । इह जगति विषये। सांप्रतम् एतत् शास्त्रम् । अधिगम्य ज्ञात्वा। भो लोक। सुप्रबोधः जायतां जागरूकः जायताम् ॥ ४६॥ चित्स्वरूपगगने चैतन्य-आकाशे। असौ रम्यता जयति । किंलक्षणा रम्यता । एकदेशविषया। पद्मनन्दिवदनेन्दुना वदनचन्द्रेण । ईषत्उद्गतवचः करैः परैः कृता ॥ ४७ ॥ यः योगी त्यक्ताशेषपरिग्रहः भवति । पुनः किंलक्षणः योगी। शमधनः क्षमाधनः । ततः कारणात् । गुप्तित्रयालंकृतः । पुनः किलक्षणः योगी। शुद्धात्मानम् उपाश्रितः । निराशः आशारहितः । भस्य निर्मलमतेः योगिनः । एतावता हेतुना । ध्रुवं निश्चितम् । मोक्षः हस्तगतः प्राप्तः भवेत् । यदि चेत् मोहः वैरी खभावविषमः । प्रत्यूह विघ्नम् । ग्रन्थकर्ताने स्व और परमें समबुद्धि रखते हुए योगीको इस अन्तरंग योगमें स्थित रहनेकी ओर संकेत किया है ॥ ४४ ॥ यह जनसमुदाय अपने कमाये हुए अनेक प्रकारके कर्मके अनुसार बहुत अवस्थाओंको प्राप्त होता है । उस अज्ञानीके विकारोंको देखकर योगीका मन क्षोभको नहीं प्राप्त होता ॥ ४५ ॥ यह प्राणी निरन्तर रहनेवाली मोहरूप गाढ़ निद्रासे बहुत काल तक सोया है। अब उसे यहां इस शास्त्रका अभ्यास करके जागृत (सम्यग्ज्ञानी) हो जाना चाहिये ॥ ४६ ॥ पद्मनन्दी मुनिके मुखरूप चन्द्रमाके द्वारा किंचित् उदयको प्राप्त हुई उत्कृष्ट वचनरूप किरणोंसे की गई वह रमणीयता एक देशको विषय करती हुई मी चैतन्यरूप आकाशमें जयवन्त होवे ॥ ४७ ॥ जिस योगीने समस्त परिग्रहका परित्याग कर दिया है, जो शान्तिरूप सम्पत्तिसे सहित है, तीन गुप्तियोंसे अलंकृत है, तथा शुद्ध आत्मस्वरूपको प्राप्त करके आशा (इच्छा या तृष्णा) से रहित हो चुका है उसके मार्गमें स्वभावसे दुष्ट वह मोहरूपी शत्रु यदि विघ्न नहीं करता है तो इतने मात्रसे ही मोक्ष इस निर्मलबुद्धि योगीके १व विश्वरूप। २कश करैः करैः। ३क वचःकरैः किरणः कृता ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy