SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १७० पभनन्दि-पञ्चविंशतिः [551 :१०-४551) सर्वभावविलये विभाति यत् सत्समाधिभरनिर्भरात्मनः। चित्स्वरूपमभितः प्रकाशकं शर्मघाम नमताद्भुतं महः ॥४॥ 552 ) विश्ववस्तुविधृतिक्षम लसज्जालमन्तपरिवर्जितं गिराम् । अस्तमेत्यखिलमेकहेलया यत्र तजयति चिन्मयं महः ॥५॥ 553) नो विकल्परहितं चिदात्मकं वस्तु जातु मनसो ऽपि गोचरम् । कर्मजाश्रितविकल्परूपिणः का कथा तु वपुषो जडात्मनः ॥ ६ ॥ 554) चेतसो न वचसोऽपि गोचरस्तर्हि नास्ति भविता खपुष्पवत् । शङ्कनीयमिदमत्र नो यतः स्वानुभूतिविषयस्ततो ऽस्ति तत् ॥७॥ वृत्तिनिरोधेन मनोव्यापारनिरोधेन लब्धं प्राप्तं यत् परमब्रह्मप्रमोदं तदेव अम्बु जलं तं बिभर्ति' इति भृत् । सम्यक् साम्यसमतासरोवरं तस्य सरोवरस्य स्थितिसेवकाय 'युषप्रीतिसेवनयो, । यः आत्महंस. । शुचिमुक्तिहंसवनितां प्रत्यादरात् दृष्टिं दत्तवान् । किं कृत्वा । सर्वस्मिन् अणिमादिपङ्कजवने रम्येऽपि । रतिम् अनुरागं हित्वा त्यक्त्वा ॥३॥ चित्स्वरूपं महः नमत। यन्महः सत्समाधिभरेण निर्भरात्मनः सत्समाधिना पूर्णयोगिनः मुनेः । सर्वभावविलये सति विभाति समस्तरागादिपरिणामविनाशे सति शोभते । पुनः किंलक्षणं महः । अभितः सर्वतः । प्रकाशकम् । पुनः किंलक्षणं महः । अद्भुतम् । शर्मधाम सुखनिधानम् ॥४॥ तत् चिन्मयं महः जयति । किंलक्षणं महः । विश्ववस्तुविधृतिक्षमं समस्तवस्तुप्रकाशकम् । पुनः लसत् उद्द्योतकम् । पुनः अन्तपरिवर्जितं विनाशरहितम् । यत्र महसि । अखिलं समस्तम् । गिरां वाणीनाम् । जालं समूहम् । एकहेलया अस्तम् एति अस्तं गच्छति ॥ ५॥ चिदात्मक वस्तु जातु मनसः अपि गोचरं न। किंलक्षणं चिदात्मकम् । विकल्परहितम् । कर्मजाधितविकल्परूपिणः वपुषः शरीरस्य का कथा । पुनः किंलक्षणस्य शरीरस्य । जडात्मनः ॥ ६॥ तत् ज्योतिः । चेतसः गोचरं न । वचसोऽपि गोचर न । तर्हि भविता न अस्ति । खपुष्पवत् आकाशपुष्पवत् । अत्र आत्मनि । इदं नो आत्मारूप हंस उसके विषयमें अनुरक्त न होकर आदरसे मुक्तिरूप हंसीके ऊपर ही अपनी दृष्टि रखता है तथा जो चित्तवृत्तिके निरोधसे प्राप्त हुए परब्रह्मस्वरूप आनन्दरूपी जलसे परिपूर्ण ऐसे समीचीन समताभावरूप सरोवरमें निवास करता है उस आत्मारूप हंसके लिये नमस्कार हो ॥ ३ ॥ जो आश्चर्यजनक चित्स्वरूप तेज राग-द्वेषादिरूप विभाव परिणामोंके नष्ट हो जानेपर समीचीन समाधिके भारको धारण करनेवाले योगीके शोभायमान होता है, जो सब पदार्थोंका प्रकाशक है, तथा जो सुखका कारण है उस चित्वरूप तेजको नमस्कार करो ॥ ४ ॥ जो चिद्रूप तेज समस्त वस्तुओंको प्रकाशित करनेमें समर्थ है, दैदीप्यमान है, अन्तसे रहित अर्थात् अविनश्वर है, तथा जिसके विषयमें समस्त वचनोंका समूह क्रीड़ामात्रसे ही नाशको प्राप्त होता है अर्थात् जो वचनका अविषय है; वह चिद्रूप तेज जयवन्त होवे ॥ ५॥ वह चैतन्यरूप तत्त्व सब प्रकारके विकल्पोंसे रहित है और उधर वह मन कर्मजनित राग-द्वेषके आश्रयसे होनेवाले विकल्पस्वरूप है । इसीलिये जब वह चैतन्य तत्त्व उस मनका भी विषय नहीं है तब फिर जड़स्वरूप ( अचेतन ) शरीरकी तो बात ही क्या है- उसका तो विषय वह कभी हो ही नहीं सकता है ॥ ६ ॥ जब वह चैतन्य रूप तेज मनका और वचनका भी विषय नहीं है तब तो वह आकाशकुसुमके समान असत् हो जावेगा, ऐसी मी यहां आशंका नहीं करनी चाहिये क्योंकि, वह स्वानुभवका विषय है । इसीलिये १मक चेतोवृत्तिव्यापार। २ क जलं विति। ३ श समता सरोवरस्य। ४ क नमताव। ५क पूर्णयोगेन। ६श 'समूह' नास्ति। ७श जात ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy