SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १६८ पत्ननन्दि-पञ्चविंशतिः [545 : ९-३१545) इन्द्रत्वं च निगोदतां च बहुधा मध्ये तथा योनयः संसारे भ्रमता चिरं यदखिलाः प्राप्ता मयानन्तशः। तन्नापूर्वमिहास्ति किंचिदपि मे हित्वा विमुक्तिप्रदा सम्यग्दर्शनबोधवृत्तिपदवीं तां देव पूर्णां कुरु ॥ ३१ ॥ 546) श्रीवीरेण मम प्रसन्नमनसा तत्किंचिदुश्चैः पद प्राप्त्यर्थ परमोपदेशवचनं चित्ते समारोपितम् । येनास्तामिदमेकभूतलगतं राज्य क्षणध्वंसि यत् त्रैलोक्यस्य च तन मे प्रियमिह श्रीमजिनेश प्रभो ॥ ३२ ॥ 547) सूरेः पङ्कजनन्दिनः कृतिमिमामालोचनामर्हता मग्रे यः पठति त्रिसंध्यममलश्रद्धानताको नरः। योगीन्द्रश्चिरकालरूढतपसा यत्नेन यन्मृग्यते तत्प्रामोति परं पदं स मतिमानानन्दसन ध्रुवम् ॥ ३३ ॥ www.rrrrrrrrrrrrrrrminarwww यद्यस्मात्कारणात् । इन्द्रत्वं च निगोदतां च तथा मध्ये बहुधा अखिला योनयः मया संसारे चिरं भ्रमता अनन्तशः वारान् प्राप्ताः । तत्तस्मात् । मे मम सम्यग्दर्शनबोधवृत्तिपदवीं हित्वा । इह संसारे । किंचिदपि अपूर्व न अस्ति । तां विमुक्तिप्रदा गादित्रयीम् । भो देव । पूर्णा कुरु ॥ ३१॥ भो श्रीमजिनेश । हे प्रभो। श्रीवीरेण गुरुणा। उच्चैः पदप्राप्त्यर्थ मम चित्ते तत्किंचित्परमोपदेशवचनं समारोपितम् । किंलक्षणेन वीरेण । प्रसन्नमनसा आनन्दयुक्तेन । येन धमोपदेशेन । इदम् एकभूतलगत राज्यम् । आस्ता दूरे तिष्ठतु । किंलक्षण राज्यम् । क्षणध्वंसि विनश्वरम् । इह लोके । तन्मे त्रैलोक्यस्य राज्यं प्रियं न ॥३२॥ यः भव्यः नरः। अर्हताम् अग्रे इमां आलोचना त्रिसंध्यं पठति । किंलक्षणः भव्यः। अमलश्रद्धानतः श्रद्धया नम्रशरीरः । किंलक्षणाम् इमाम अलोचनाम् । सूरेः पङ्कजनन्दिनः कृतिम् । स मतिमान तत्परं पदं प्राप्नोति यत्पदं योगीन्द्रः चिरकालरूढतपसा यत्नेन । मृग्यते अवलोक्यते । किंलक्षणं पदम् । आनन्दसद्म । ध्रुवं निश्चितम् ॥ ३३ ॥ इत्यालोचना समाप्ता ॥९॥ पुण्यसे यहां जो मेरी आपके विषयमें दृढ़ भक्ति हुई है वही मुझे इस संसाररूपी समुद्रसे पार होनेके लिये जहाज के समान होवे ॥ ३० ॥ हे देव ! मैंने चिर कालसे संसारमें परिभ्रमण करते हुए बहुत वार इन्द्र पद, निगोद पर्याय तथा बीचमें और भी जो समस्त अनन्त भव प्राप्त किये हैं उनमें मुक्तिको प्रदान करनेवाली सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्ररूप परिणतिको छोड़कर और कोई भी अपूर्व नहीं है । इसलिये रत्नत्रयस्वरूप जिस पदवीको अभी तक मैंने कभी नहीं प्राप्त किया है उस अपूर्व पदवीको पूर्ण कीजिये ॥ ३१ ॥ हे जिनेन्द्र प्रभो! श्री वीर भगवान् ( अथवा श्री वीरनन्दी गुरु ) ने प्रसन्नचित्त हो करके उच्च पद ( मोक्ष ) की प्राप्तिके लिये जो मेरे चित्तमें थोड़े-से उत्तम उपदेशरूप वचनका आरोपण किया है उसके प्रभावसे क्षणनश्वर जो एक पृथिवीतलका राज्य है वह तो दूर रहे, किन्तु मुझे वह तीनों लोकोंका भी राज्य यहां प्रिय नहीं है ॥ ३२ ॥ जो बुद्धिमान् मनुष्य निर्मल श्रद्धासे अपने शरीरको नम्रीभूत करके तीनों सन्ध्या कालोंमें अरहन्त भगवान्के आगे श्री पद्मनन्दी सूरिके द्वारा विरचित इस आलोचनारूप प्रकरणको पढ़ता है वह निश्चयसे आनन्दके स्थानभूत उस उत्कृष्ट पदको प्राप्त करता है जिसे योगीश्वर तपश्चरणके द्वारा प्रयत्नपूर्वक चिर कालसे खोजा करते हैं ॥ ३३ ॥ इस प्रकार आलोचना अधिकार समाप्त हुआ ॥९॥ १श नरः इमां अर्हतां आलोचनां । २श नम्रदेहः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy