SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ -509 :८-२४] ८. सिद्धस्तुतिः १५५ 507 ) तैरेव प्रतिपद्यते ऽत्र रमणीस्वर्णादिवस्तु प्रियं तत्सिद्धैकमहः सदन्तरहशा मन्दैन यैदृश्यते। ये तत्तत्त्वरसप्रभिन्नहृदयास्तेषामशेष पुनः साम्राज्यं तृणवद्वपुश्च परवद्रोगाश्च रोगा इव ॥ २२॥ 508) वन्द्यास्ते गुणिनस्त एव भुवने धन्यास्त एव भुवं सिद्धानां स्मृतिगोचरं रुचिवशानामापि यैर्नीयते । ये ध्यायन्ति पुनः प्रशस्तमनसस्तान दुर्गभूभृहरी मध्यस्थाः स्थिरनासिकाग्रिमशस्तेषां किमु महे ॥ २३ ॥ 509 ) यः सिद्धे परमात्मनि प्रविततज्ञानैकमूर्ती किल ज्ञानी निश्चयतः स एव सकलप्रशावतामग्रणीः । तर्कव्याकरणादिशास्त्रसहितैः किं तत्र शून्यैर्यतो __ यद्योगं विदधाति वेध्यविषये तद्वाणमावर्ण्यते ॥ २४ ॥ वर्जितात्मनि स्थित्वा। पुनः किं कृत्वा। न्यासनयप्रमाणविकृतीः त्यत्वा । पुनः सर्व कारकम् । च' पुनः संबन्धं त्यक्त्वा । पुनः त्वम् अहं इति विकल्पान् । प्रायान् बाहुल्यान्(?) । मुक्त्वा ॥ २१॥ अत्र लोके । तैरेव मूखैः । रमणीखर्णादिवस्तु । प्रियं मनोज्ञम् । प्रतिपद्यते अङ्गीक्रियते। यैः मन्दैः । तत्सिद्धैकमहः। अन्तरदृशा ज्ञाननेत्रेण । न दृश्यते। किंलक्षणं महः । सत् समीचीनम् । पुनः । ये मुनयः । तत्तत्त्वरसप्रभिन्नहृदयाः सिद्धखरूपरसेन भिन्नैहृदयाः। तेषाम् अशेषं साम्राज्यं तृणवत् । तेषां मुनीना वपुः परवत् । च पुनः। तेषां भोगाः रोगा इव ॥ २२ ॥ भुवने त्रैलोक्ये ते भव्याः वन्द्याः । भुवने ते भव्या एव गुणिनः। ध्रुवं ते एव धन्याः श्लाघ्याः । यैर्भव्यैः । रुचिवशात् सिद्धानां नाम अपि' नीयते। ये पुनः। तान् सिद्धान् । ध्यायन्ति। किंलक्षणास्ते। प्रशस्तमनसः । पुनः किंलक्षणाः । भूभृद्दरीमध्यस्थाः । स्थिरनासिकाप्रिमशः नेत्राणि येषाम् तेषा' किमु बमहे ॥ २३॥ किल इति सत्ये। यः भव्यः। परमात्मनि विषये ज्ञानी स एव निश्चयतः सकला गरिष्ठः । किलक्षणे परमात्मनि । सिद्धे । पुनः प्रविततज्ञानैकमूर्ती । तर्कव्याकरणादिशास्त्रसहितैः पुरुषैः । तत्र आत्मनि शून्यैः किम् । न किमपि । यतः । यद्वाणम् । वेध्यविषये योग" विदधाति । तद्वाणम् आवर्ण्यते । येन बाणेन वेध्य आश्लिष्यते स बाण आदि समस्त कारकों; कारक एवं क्रिया आदिके सम्बन्ध, तथा 'तुम' व 'मैं' इत्यादि विकल्पोंको भी छोड़कर केवल शुद्ध एक ज्ञानस्वरूप तथा समस्त उपाधिसे रहित आत्मामें स्थित होकर सिद्धिको प्राप्त हुआ है ऐसा वह अनन्तज्ञानादि गुणोंसे समृद्ध सिद्ध परमेष्ठी जयवन्त होवे ॥ २१ ॥ संसारमें जो मूर्ख जन उत्तम आभ्यन्तर नेत्र (ज्ञान ) से उस समीचीन सिद्धात्मारूप अद्वितीय तेजको नहीं देखते हैं वे ही यहां स्त्री एवं सुवर्ण आदि वस्तुओंको प्रिय मानते हैं। किन्तु जिनका हृदय उस सिद्धात्मारूप रससे परिपूर्ण हो चुका है उनके लिये समस्त साम्राज्य ( चक्रवर्तित्व ) तृणके समान तुच्छ प्रतीत होता है, शरीर दूसरेका-सा ( अथवा शत्रु जैसा ) प्रतिभासित होता है, तथा भोग रोगके समान जान पड़ते हैं ॥ २२ ॥ जो भव्य जीव भक्तिपूर्वक सिद्धोंके नाम मात्रका भी स्मरण करते हैं वे संसारमें निश्चयसे वन्दनीय हैं, वे ही गुणवान् हैं, और वे ही प्रशंसाके योग्य हैं । फिर जो साधु जन दुर्ग ( दुर्गम स्थान ) अथवा पर्वतकी गुफाके मध्यमें स्थित होकर और नासिकाके अग्रभागपर अपने नेत्रोंको स्थिर करके प्रसन्न मनसे उन सिद्धोंका ध्यान करते हैं उनके विषयमें हम क्या कहें ? अर्थात् वे तो अतिशय गुणवान् एवं वन्दनीय हैं ही ॥ २३ ॥ जो भव्य जीव अतिशय विस्तृत ज्ञानरूप अद्वितीय शरीरके धारक सिद्ध परमात्माके विषयमें ज्ञानवान् है वही निश्चयसे समस्त विद्वानोंमें श्रेष्ठ है। किन्तु जो सिद्धात्मविषयक ज्ञानसे शून्य रहकर न्याय एवं व्याकरण आदि शास्त्रोंके जानकार हैं उनसे यहां कुछ भी प्रयोजन नहीं है। कारण यह कि जो १श न्यास ४ नय ९ प्रमाण २ विवृतीः। २श'च नास्ति। ३श प्रभिन्न । ४श अघि । ५५ श नेत्रास्तेषां ६श पुनः' नास्ति। शविषययोगं ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy