SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ -476: ७-१८ ७. देशमतोद्योतनम् 474) पुत्रे राज्यमशेषमर्थिषु धनं दत्त्वाभयं प्राणिषु प्राप्तां नित्यसुखास्पदं सुतपसा मोक्षं पुरा पार्थिवाः । मोक्षस्यापि भवेत्ततः प्रथमतो दानं निदानं बुधैः शक्त्या देयमिदं सदातिचपले द्रव्ये तथा जीविते ॥ १६ ॥ 475) ये मोक्षं प्रति नोद्यताः सुनुभवे लब्धे ऽपि दुर्बुद्धयः से तिष्ठन्ति गृहे न दानमिह चेत्तन्मोहपाशो दृढः । वेदं गृहिणा यथा विविधं दानं सदा दीयतां तत्संसारसरित्पतिप्रतरणे पोतायते निश्चितम् ॥ १७ ॥ 476 ) यैर्नित्यं न विलोक्यते जिनपतिर्न स्मर्यते नार्यते न स्तूयेत न दीयते मुनिजने दानं च भक्त्या परम् । सामर्थ्ये सति तगृहाश्रमपदं पाषाणनावा समं तस्था भवसागरे ऽतिविषमे मज्जन्ति नश्यन्ति च ॥ १८ ॥ १४३ इर्वा[एव]ध्रुवम् । इति हेतोः । गृहवतां संपदां दाने प्रधानं फलम् ॥१५॥ पुरा पूर्वम् । पार्थिवा राजानः । तपसा कृत्वा । नित्यसुखास्पदं मोक्षं प्राप्ताः । किं कृत्वा । पुत्रे अशेषं राज्यं दत्त्वा । अर्थिषु याचकेषु धनं दत्त्वा । प्राणिषु अभयं दत्त्वा । ततः कारणात् । मोक्षस्यापि प्रथमतः निदानं कारणं दानं भवेत् । सदा काले । बुधैः चतुरैः । शक्त्या इदं दानं देयम् । क्व सति । द्रव्ये अतिचपले सति । तथा जीविते अतिचपले सति ॥ १६ ॥ सुनृभवे लब्धे अपि प्राप्ते अपि ये दुर्बुद्धयः निन्द्यबुद्धयः । मोक्षं प्रति न उद्यताः । ते जनाः । गृहे तिष्ठन्ति । चेत् यदि । इह लोके । दानं न । तत् गृहपदम् । दृढः मोहपाशः । इदं मत्वा ज्ञात्वा । गृहिणा श्रावकेण । यथर्द्धि विविधं दानं सदा दीयताम् । तत् दानम् । संसारसरित्पतिप्रतरणे संसारसमुद्रतरणे । निश्चितं पोतायते प्रोहण इव आचरति इति' पोतायते ॥ १७ ॥ यैः भव्यैः श्रावकैः नित्यं सदैव जिनपतिः न विलोक्यते । यैः श्रावकैः । जिनपतिः न स्मर्यते । यैः श्रावकैः जिनपतिः न अर्च्यते । यैर्भव्यैः जिनपतिः न स्तूयते । च पुनः । सामर्थ्ये सति । भक्त्या कृत्वा मुनिजने परं दानं न दीयते । तद्गृहाश्रमपदं तस्य श्रावकस्य गृहपदम् । पाषाणनावा समं पाषाणनावसदृशम् । तत्रस्थाः पाषाणनाव ' 1 नहीं प्राप्त होता । अत एव गृहस्थोंको समस्त सम्पत्तियोंके लाभका उत्कृष्ट फल दानमें ही प्राप्त होता है ॥ १५ ॥ पूर्व कालमें अनेक राजा पुत्रको समस्त राज्य देकर, याचक जनोंको धन देकर, तथा प्राणियोंको अभय देकर उत्कृष्ट तपश्चरणके द्वारा अविनश्वर सुखके स्थानभूत मोक्षको प्राप्त हुए हैं । इस प्रकारसे वह दान मोक्षका भी प्रधान कारण है । इसीलिये सम्पत्ति और जीवितके अतिशय चपल अर्थात् नश्वर होनेपर विद्वान् पुरुषों को शक्तिके अनुसार सर्वदा उस दानको अवश्य देना चाहिये ॥ १६ ॥ उत्तम मनुष्यभवको पा करके भी जो दुर्बुद्धि पुरुष मोक्षके विषयमें उद्यम नहीं करते हैं वे यदि घरमें रहते हुए भी दान नहीं देते हैं तो उनके लिये वह घर मोहके द्वारा निर्मित दृढ़ जाल जैसा ही है, ऐसा समझकर गृहस्थ श्रावकको अपनी सम्पत्तिके अनुसार सर्वदा अनेक प्रकारका दान देना चाहिये । कारण यह कि वह दान निश्चयसे संसाररूपी समुद्रके पार होनेमें नावका काम करनेवाला है ॥ १७ ॥ जो जन प्रतिदिन जिनेन्द्र देवका न तो दर्शन करते हैं, न स्मरण करते हैं, न पूजन करते हैं, न स्तुति करते हैं, और न समर्थ होकर भी भक्तिसे मुनिजनके लिये उत्तम दान भी देते हैं; उनका गृहस्थाश्रम पद पत्थरकी नावके समान है। उसके ऊपर स्थित होकर वे मनुष्य अत्यन्त भयानक संसाररूपी समुद्रमें गोता खाते हुए नष्ट ही १ श 'चेत्' नास्ति । २ श 'सदा' नास्ति । ३ श 'इति' नास्ति । ४ श स्तूर्यते । ५ श शनं दीयते न गृहाश्रमपदं ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy