SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ [७. देशव्रतोद्योतनम् ] 459) बाह्याभ्यन्तरसंगवर्जनतया ध्यानेन शुक्लेन यः कृत्वा कर्मचतुष्टयक्षयमगात् सर्वशतां निश्चितम् । तेनोक्तानि पचांसि धर्मकथने सत्यानि नान्यानि तत् भ्राम्यत्यत्र मतिस्तु यस्य स महापापी न भव्यो ऽथवा ॥१॥ 460) एकोऽप्यत्र करोति यः स्थितिमतिप्रीतः शुचौ दर्शने स श्लाघ्यः खलु दुःखितोऽप्युदयतो दुष्कर्मणः प्राणभृत् । अन्यैः किं प्रचुरैरपि प्रमुदितैरत्यन्तदूरीकृप्तः स्फीतानन्दभरप्रदामृतपथैमिथ्यापथे प्रस्थितैः॥२॥ 461) बीजं मोक्षतरोदृशं भवतरोमिथ्यात्वमार्जिनाः प्राप्तायां शशि तन्मुमुक्षुमिरलं यत्नो विधेयो बुधैः । संसारे बायोनिजालजटिले भ्राम्यन् कुकर्मावृतः क प्राणी लभते महत्यपि गते काले हितां तामिह ॥ ३ ॥ यः देवः । बाह्याभ्यन्तरसंगवर्जनतया बाह्याभ्यन्तरसंगत्यागेन । शुक्लेन ध्यानेन कर्मचतुष्टयक्षयं कूता। सर्वज्ञताम् भगात सर्वज्ञता प्राप्तः । तेन सर्वज्ञेन । उक्तानि कथितानि वासि धर्मकथने निश्चितं सत्यानि । तु पुनः । अन्यानि' अन्यदेव-कुदेवकथितानि वासि सत्यानि न । तत्तस्मात्कारणात् । यस्य जनस्य मतिः । अत्र सर्वज्ञवचने भ्राम्यति स महापापी। अथवा स नरः भव्यः न । किंतु अभव्यः ॥१॥ अत्र संसारे । यः एकः अपि भव्यजीवः अतिप्रीतः सन् शुचौ दर्शने स्थितिं करोति । खल निश्चितम । स प्राणभूत श्लाघ्यः । किंलक्षणः प्राणी । दुष्कर्मण उदयतः दाखितोऽपि । अन्यैः प्रचरैः अपि जीवैः किम। किंलक्षणैः जीवैः । प्रमुदितैः । अत्यन्तदूरीकृतस्फीतानन्दभरप्रदामृतपथैः । पुनः किंलक्षणैः जीवैः। मिथ्यापथे मिथ्यामार्गे। प्रस्थितैः चलितैः ॥२॥ जिनाः गणधरदेवाः । मोक्षतरोः मोक्षवक्षस्य । बीजम् । दृशं दर्शनम् । आहुः कथयन्ति । जिनाः गणधरदेवाः भवतरोः संसारवृक्षस्य बीज मिथ्यात्वम् आहुः कथयन्ति । तत्तस्मात्कारणात् । दृशि प्राप्तायो सत्याम् । मुमुक्षुभिः जो बाह्य और आभ्यन्तर परिग्रहको छोड़ करके तथा शुक्ल ध्यानके द्वारा चार घातिया कोंको नष्ट करके निश्चयसे सर्वज्ञताको प्राप्त हो चुका है उसके द्वारा धर्मके व्याख्यानमें कहे गये वचन सत्य हैं, इससे भिन्न राग-द्वेषसे दूषित हृदयवाले किसी अल्पज्ञके वचन सत्य नहीं हैं । इसीलिये जिस जीवकी बुद्धि उक्त सर्वज्ञक वचनोंमें भ्रमको प्राप्त होती है वह अतिशय पापी है, अथवा वह भव्य ही नहीं है ॥ १ ॥ एक भी जो भव्य प्राणी अत्यन्त प्रसन्नतासे यहां निर्मल सम्यग्दर्शनके विषयमें स्थितिको करता है वह पाप कर्मके उदयसे दुःखित होकर भी निश्चयसे प्रशंसनीय है। इसके विपरीत जो मिथ्या मार्गमें प्रवृत्त होकर महान् सुखको प्रदान करनेवाले मोक्षके मार्गसे बहुत दूर हैं वे यदि संख्यामें अधिक तथा सुखी भी हों तो भी उनसे कुछ प्रयोजन नहीं है ॥ विशेषार्थ- अभिप्राय यह है कि यदि निर्मल सम्यग्दृष्टि जीव एक भी हो तो वह प्रशंसाके योग्य है । किन्तु मिथ्यामार्गमें प्रवृत्त हुए प्राणी संख्यामें यदि अधिक भी हों तो भी वे प्रशंसनीय नहीं है-निन्दनीय ही हैं। निर्मल सम्यग्दृष्टि जीवका पाप कर्मके उदयसे वर्तमानमें दुःखी रहना भी उतना हानिकारक नहीं है, जितना कि मिथ्यादृष्टि जीवका पुण्य कर्मके उदयसे वर्तमानमें सुखसे स्थित रहना भी हानिकारक है ।। २ ॥ जिन भगवान् सम्यग्दर्शनको मोक्षरूपी वृक्षका बीज तथा मिथ्यादर्शनको संसाररूपी धृक्षका बीज बतलाते हैं। इसलिये उस सम्यग्दर्शनके प्राप्त हो जानेपर मोक्षाभिलाषी विद्वजनोंको उसके संरक्षण १क कर्मचतुष्टयं । २ श इदं पदं नोपलभ्यते तत्र। ३श 'किम्' नास्ति । ४ शरत्यन्तदूरीकृतस्फीतं आनन्दभरप्रदं अमृतपथं यैः।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy