SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पन्ननन्दि-पञ्चविंशतिः [293:३-४१राशो ऽपि क्षुधितो ऽपि निर्दयमना यावजिघत्सुर्यमः क्रुद्धो धावति नैव सन्मुखमितो यत्नो विधेयो बुधैः ॥४१॥ 294 ) राजापि क्षणमात्रतो विधिवशाद्रङ्कायते निश्चितं सर्वव्याधिविवर्जितो ऽपि तरुणो ऽप्याशु क्षयं गच्छति । अन्यैः किं किल सारतामुपगते श्रीजीविते द्वे तयोः संसारे स्थितिरीदृशीति विदुषा क्वान्यत्र कार्यो मदः ॥ ४२ ॥ 295) हन्ति व्योम स मुष्टिनाथ सरितं शुष्का तरत्याकुलः तृष्णातॊ ऽथ मरीचिकाः पिबति च प्रायः प्रमत्तो भवन् । प्रोत्तुङ्गाचलचूलिकागतमरुत्प्रेसत्प्रदीपोपमैः यः सम्पत्सुतकामिनीप्रभृतिभिः कुर्यान्मदं मानवः ॥ ४३॥ 296) लक्ष्मी व्याधमृगीमतीव चपलामाश्रित्य भूपा मृगाः पुत्रादीनपरान् मृगानतिरुषा निघ्नन्ति सेर्प्य किल । यमः । क्षुधितः अतिनिर्दयमनाः । पुनः किंलक्षणः यमः । जिघत्सुः प्रसितुम् इच्छुः जिघत्सुः । बुधैः पण्डितैः । इतः यमात् । यन्नः विधेयः कर्तव्यः ॥४१॥ राजा अपि। विधिवशात् कर्मवशात् । क्षणमात्रतः क्षणतः। निश्चितम् । रङ्कायते र इव आचरति । सर्वव्याधिविवर्जितोऽपि तरुणः आशु क्षयं गच्छति । अन्यैः किम् । किल इति सत्ये। श्रीजीविते द्वे सारताम् उपगते। तयोः द्वयोः श्रीजीवितयोः । ईदृशी स्थितिः । इति ज्ञात्वा । विदुषा पण्डितेन । अन्यत्र । क्व कस्मिन् विषये। मदः कार्यः । अपि तु मदः न कर्तव्यः ॥ ४२ ॥ अत्र संसारे । यः मानवः सम्पत्सुतकामिनीप्रभृतिभिः । मदं गर्वम् । कुर्यात् । किंलक्षणैः संपत्सुतकामिनीप्रभृतिभिः । प्रकर्षेण उत्तुङ्गा अचलचूलिका तस्यां गतः मरुत् तेन प्रेवन्तः ये प्रदीपाः तत्समानैः। यः मदं करोति स मूर्खः मुष्टिना व्योम हन्ति मारयति । अथ आकुलः शुष्काम् । सरितं नदीम् । तरति । अथ च पुनः । प्रायः बाहुल्येन । प्रमत्तः भवन् तृष्णातः मरीचिकाः पिबति । इति ज्ञात्वा । मदः न कार्यः न कर्तव्यः ॥ ४३ ॥ भूपाः मृगाः । अपनी रक्षा करनेके लिये अर्थात् मोक्षप्राप्तिके लिये ही प्रयत्न करना चाहिये ।। ४१ ॥ भाग्यवश राजा भी क्षणभरमें निश्चयसे रंकके समान हो जाता है, तथा समस्त रोगोंसे रहित युवा पुरुष भी शीघ्र ही मरणको प्राप्त होता है । इस प्रकार अन्य पदार्थोके विषयमें तो क्या कहा जाय, किन्तु जो लक्ष्मी और जीवित दोनों ही संसारमें श्रेष्ठ समझे जाते हैं उनकी भी जब ऐसी (उपर्युक्त) स्थिति है तब विद्वान् मनुष्यको अन्य किसके विषयमें अभिमान करना चाहिये ! अर्थात् अभिमान करनेके योग्य कोई भी पदार्थ यहां स्थायी नहीं है। ४२॥ सम्पत्ति, पुत्र और स्त्री आदि पदार्थ ऊंचे पर्वतकी शिखरपर स्थित व वायुसे चलायमान दीपकके समान शीघ्र ही नाशको प्राप्त होनेवाले हैं । फिर भी जो मनुष्य उनके विषयमें स्थिरताका अभिमान करता है वह मानो मुट्ठीसे आकाशको नष्ट करता है, अथवा व्याकुल होकर सूखी ( जलसे रहित ) नदीको तैरता है, अथवा प्याससे पीड़ित होकर प्रमादयुक्त होता हुआ वालुको पीता है । विशेषार्थ- जिस प्रकार मुट्ठीसे आकाशको ताड़ित करना, जलरहित नदीमें तैरना, और प्याससे पीड़ित होकर वालुका पान करना; यह सब कार्य असम्भव होनेसे मनुष्यकी अज्ञानताका द्योतक है उसी प्रकार जो सम्पत्ति, पुत्र और स्त्री आदि पदार्थ देखते देखते ही नष्ट होनेवाले हैं उनके विषयमें अभिमान करना भी मनुष्यकी अज्ञानताको प्रगट करता है । कारण कि यदि उक्त पदार्थ चिरस्थायी होते तो उनके विषयमें अभिमान करना उचित कहा जा सकता था, सो तो हैं नहीं ॥ ४३ ॥ राजारूपी मृग अत्यन्त चंचल ऐसी लक्ष्मीरूपी व्याधकी हिरणीका आश्रय लेकर ईर्ष्यायुक्त होते हुए अतिशय क्रोधसे पुत्रादिरूपी दूसरे मृगोंका घात करते हैं। वे जिस यमरूपी व्याधने बहुत-सी १२ तेन मरुता खतः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy