SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पअनन्दि-पञ्चविंशतिः [241:२-४३241 ) नार्थः पदात्पदमपि बजति त्वदीयो व्यावर्तते पितृवनान्ननु बन्धुवर्गः। दीर्धे पथि प्रवसतो भवतः सखैकं पुण्यं भविष्यति ततः क्रियतां तदेव ॥४३॥ 242) सौभाग्यशौर्यसुखरूपविवेकिताद्या विद्यावपुर्धनगृहाणि कुले च जन्म । संपद्यते ऽखिलमिदं किल पात्रदानात् तस्मात् किमत्र सततं क्रियते न यत्नः ॥ ४४ ॥ 243) न्यासश्च सम्म च करग्रहणं च सूनोरर्थेन तावदिह कारयितव्यमास्ते । धर्माय दानमधिकाग्रतया करिष्ये संचिन्तयन्नपि गृही मृतिमेति मूढः ॥ ४५ ॥ 244) किं जीवितेन कृपणस्य नरस्य लोके निर्भोगदानधनबन्धनबद्धमूर्तेः। तस्माद्वरं बलिभुगुन्नतभूरिवाग्भिाहूतकाककुल एव बलिं स भुङ्क्ते ॥४६॥ सकाशात् । दयितं वल्लभम् । निजात् जीवितात् अपि । दयितं वल्लभम् । तस्य द्रव्यस्य दानं फलं श्रेष्ठम् ॥४२॥ ननु अहो। त्वदीयः तावकः । अर्थः पदात्पदमपि न व्रजति । त्वदीयः बन्धुवर्गः पितृवनात् व्यावर्तते । भवतः तव । एकं पुण्यं सखौ भविष्यति । किंलक्षणस्य भवतः । दीर्धे । पथि मागें। प्रवसतः अन्यगतिमार्ग चलितस्य पुण्यं मित्रं भविष्यति। ततः तदेव पुण्यं क्रियताम् ॥ ४३ ॥ किल इति सत्ये । इदम् अखिलं पात्रदानात् । संपद्यते उत्पद्यते । इदं किम् । सौभाग्यशौर्य-बलसुखरूपविवेकिताद्या विद्यावपुर्धनगृहाणि। च पुनः। कुले जन्म इत्यादि। तस्मात् । अत्र पात्रदाने । सततं निरन्तरम् । यत्नः किं न क्रियते ॥४४॥ इह संसारे। मूढः गृही। इति संचिन्तयन् मृति मरणम्। एति गच्छति। इति किम् । तावत् प्रथमतः। एतेन अर्थेन । न्यासः निक्षेपः । एतेन अर्थेन सद्म गृहम् । च पुनः। एतेन अर्थेन सूनोः कर ग्रहणं पुत्रविवाहं कारितव्यम् आस्ते । अधिकाग्रतया धर्माय दानं करिष्ये इति चिन्तयन् मरणम् एति गच्छति ॥ ४५ ॥ इह लोके संसारे । कृपणस्य नरस्य जीवितेन किम् । न किमपि। किंलक्षणस्य कृपणस्य । निर्भोगदान-भोगरहित-दानरहित-धन-बन्धनबद्धमूर्तेः अदत्तमूर्तेः । तस्मात् । कृपणनरात् । बलिभुक् काकपक्षी । वरं श्रेष्ठम् [ श्रेष्ठः ] । स काकः उन्नतभूरिवाग्भिः भूरिवचनैः । व्याहूतकाककुलः आहूतकाक पात्रदानादिमें करते हैं तब तो वह उन्हें फिरसे भी प्राप्त हो जाता है। किन्तु इसके विपरीत यदि उसका दुरुपयोग दुर्व्यसनादिमें किया जाता है, अथवा दान और भोगसे रहित केवल उसका संचय ही किया जाता है, तो वह मनुष्योंको विपत्तिजनक ही होता है । इसका कारण यह है कि सुखका कारण जो पुण्य है उसका संचय उन्होंने पात्रदानादिरूप सत्कायोंके द्वारा कभी किया ही नहीं है ॥ ४२ ॥ तुम्हारा धन अपने स्थानसे एक कदम भी नहीं जाता, इसी प्रकार तुम्हारे बन्धुजन श्मशान तक तुम्हारे साथ जाकर वहांसे वापिस आ जाते हैं । लंबे मार्गमें प्रवास करते हुए तुम्हारे लिये एक पुण्य ही मित्र होगा । इसलिये हे भव्य जीव ! तुम उसी पुण्यका उपार्जन करो ॥४३॥ सौभाग्य, शूरवीरता, सुख, सुन्दरता, विवेकबुद्धि आदि, विद्या, शरीर, धन और महल तथा उत्तम कुलमें जन्म होना; यह सब निश्चयसे पात्रदानके द्वारा ही प्राप्त होता है । फिर हे भव्य जन ! तुम उस पात्रदानके विषयमें निरन्तर प्रयत्न क्यों नहीं करते हो? ॥४४॥ प्रथमतः यहां धनसे कुछ निक्षेप, (भूमिमें रखना), भवनका निर्माण और पुत्रका विवाह करना है; तत्पश्चात् यदि अधिक धन हुआ तो धर्मके निमित्त दान करूंगा । इस प्रकार विचार करता हुआ ही यह मूर्ख गृहस्थ मरणको प्राप्त हो जाता है ॥४५॥ लोकमें जिस कंजूस मनुष्यका शरीर भोग और दानसे रहित ऐसे धनरूपी बन्धनसे बंधा हुआ है उसके जीनेका क्या प्रयोजन है ? अर्थात् उसके जीनेसे कुछ भी लाभ नहीं है । उसकी अपेक्षा तो वह कौवा ही अच्छा है जो उन्नत बहुत वचनों ( कांव कांव ) के द्वारा १श अधिकाय तया। २ क चिन्तवन् भूति। ३श एकं सखा। ४ क 'अपि तु क्रियते' इत्यधिकः पाठः। ५श संचिन्तयन् सन् मृर्ति। ६ श करमहणं करिष्ये पुत्र । ७क मरणं गच्छति । ८क माहानित ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy