SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ -211:२-१३] २. सानोपदेशनम् 208) यः शाकपिण्डमपि भक्तिरसानुविद्धबुद्धिः प्रयच्छति जनो मुनिपुंगवाय । स स्यादनन्तफलभागथ बीजमुक्त क्षेत्र न किं भवति भूरि कृषीवलस्य ॥ १०॥ 209) साक्षान्मनोवचनकायविशुद्धिशुद्धः पात्राय यच्छति जनो ननु भुक्तिमात्रम् । यस्तस्य संसृतिसमुत्तरणैकबीजे पुण्ये हरिभवति सोऽपि कृताभिलाषः॥ ११ ॥ 210) मोक्षस्य कारणमभिष्टतमत्र लोके तद्धार्यते मुनिभिरङ्गबलात्तदन्नात। तद्दीयते च गृहिणा गुरुभक्तिभाजा तस्माद्धृतो गृहिजनेन विमुक्तिमार्गः ॥ १२ ॥ 211) नानागृहव्यतिकरार्जितपापपुजैः खजीकृतानि गृहिणो न तथा व्रतानि । उच्चैः फलं विदधतीह यथैकदापि प्रीत्यातिशुद्धमनसा कृतपात्रदानम् ॥ १३ ॥ गृहस्थेन । स मुमुक्षुजनः मुनिः। शिवपथे। एव निश्चयेन। न भूतः अपि। तु मुनिः मुक्तिपथे धृतः(8)। नूनं निश्चितम् । यथा शिल्पी गृहकारः । सुरसम विदधत् । तत्सुरसमसहितः अपि उच्चैः पदं व्रजति गच्छति ॥९॥ यः श्रावकजनः । मुनिपुंगवाय । शाकपिण्डमपि वनोद्भवम् अन्नम् । प्रयच्छति ददाति । किंलक्षणः जनः । भकिरसानुविद्धबुद्धिः भक्तः रसेन अनुविद्धा खचिता बुद्धिर्यस्य स भक्तिरसानुविद्धबुद्धिः । स दाता अनन्तफलभाक् स्यात् स दाता अनन्तफलभोक्का स्यात् भवेत् । अथ कृषीवलस्य बीजं क्षेत्रे उप्तम् । भूरि बहुलम् । किं न भवति । अपि तु भवत्येव ॥१०॥ ननु इति वितर्के । यः जनः । पात्राय मुनये। मुक्तिमात्रं यच्छति ददाति । किंलक्षणो जनः । साक्षान्मनोवचनकायविशुद्धिशुद्धः मनोवचनकायानां शुद्धिः तया शुद्धः । तस्य जनस्य पुण्ये । सोऽपि हरिः इन्द्रः । कृताभिलाषः भवति । किंलक्षणे पुण्ये । संमृतिसमुत्तरणकबीजे संसारतरणकबीजे कारणे ॥११॥अत्र पद्मनन्दिनन्थे। मया पद्मनन्दिमुनिना। मोक्षस्य कारणं पूर्वम् अभिष्टुतं कथितम् । लोके संसारे। तन्मोक्षस्य कारण रमत्रयम् । मुनिभिः धार्यते । कस्मात् । अनबलात् शरीरबलात् । तत् अहं कस्मात् धार्यते। अनात् । तत् अनं केन यते । च पुनः । गुरुभक्तिभाजा गुरुभक्तियुक्तेन गृहिणा दीयते । तस्मात् कारणात् । गृहिजनेन मोक्षमार्गः धृतः ॥ १२ ॥ इह संसारे । गृहिणः गृहस्थस्य । एकदा अपि एकवारमपि । प्रीत्या अतिशुद्धमनसा कृतपात्रदानम्। यथा उरः फले श्रेष्ठफलं करोति । तथा गृहिणः गृहस्थस्य । व्रतानि उच्चैः फलम् । न विदधति न कुर्वन्ति । किंलक्षणानि व्रतानि । नानागृहव्यतिकरण अपने आपको भी उसने मोक्षमार्गमें लगा दिया है। ठीक ही है-देवालयको बनानेवाला कारीगर भी निश्चयसे उस देवालयके साथ ही ऊंचे स्थानको चला जाता है ॥ विशेषार्थ- जिस प्रकार देवालयको बनानेवाला कारीगर जैसे जैसे देवालय ऊंचा होता जाता है वैसे वैसे वह भी ऊंचे स्थानपर चढ़ता जाता है। ठीक उसी प्रकारसे मुनिके लिये भक्तिपूर्वक आहार देनेवाला गृहस्थ भी उक्त मुनिके साथ ही मोक्षमार्गमें प्रवृत्त हो जाता है ॥ ९ ॥ भक्तिरससे अनुरंजित बुद्धिवाला जो गृहस्थ श्रेष्ठ मुनिके लिये शाकके आहारको भी देता है वह अनन्त फलको भोगनेवाला होता है। ठीक है- उत्तम खेतमें बोया गया बीज क्या किसानके लिये बहुत फलको नहीं देता है ? अवश्य देता है ॥ १०॥ मन, वचन और कायकी शुद्धिसे विशुद्ध हुआ जो मनुष्य साक्षात् पात्र (मुनि आदि ) के लिये केवल आहारको ही देता है उसके संसारसे पार उतारनेमें अद्वितीय कारणस्वरूप पुण्यके विषयमें वह इन्द्र भी अभिलाषा युक्त होता है। अभिप्राय यह है कि इससे जो उसको पुण्यकी प्रप्ति होनेवाली है उसको इन्द्र भी चाहता है ॥ ११ ॥ लोकमें मोक्षके कारणीभूत जिस रत्नत्रयकी स्तुति की जाती है वह मुनियोंके द्वारा शरीरकी शक्तिसे धारण किया जाता है, वह शरीरकी शक्ति भोजनसे प्राप्त होती है, और वह भोजन अतिशय भक्तिसे संयुक्त गृहस्थके द्वारा दिया जाता है। इसी कारण वास्तवमें उस मोक्षमार्गको गृहस्थजनोंने ही धारण किया है ॥ १२ ॥ लोकमें अत्यन्त विशुद्ध मनवाले गृहस्थके द्वारा प्रीतिपूर्वक पात्रके लिये एक वार भी किया गया दान जैसे उन्नत फलको करता है वैसे फलको गृहकी अनेक झंझटोंसे उत्पन्न हुए पापसमूहोंके द्वारा कुबड़े १क एकवारमपि अति पद्मनं. ११
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy