SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३७ -93:१-९३] १. धर्मोपदेशामृतम् 89 ) हृदि यत्तद्वाचि बहिः फलति तदेवार्जवं भवत्येतत् । धर्मो निकृतिरधर्मो द्वाविह सुरस नरकपथो ॥ ८९ ॥ 90) मायित्वं कुरुते कृतं सकृदपि च्छायाविघातं गुणे प्वाजातेयमिनो ऽर्जितेविह गुरुक्लेशैः समादिष्वलम् । सर्वे तत्र यदासते ऽतिनिभृताः क्रोधादयस्तत्त्वत स्तत्पापं बत येन दुर्गतिपथे जीवश्चिरं भ्राम्यति ॥ ९०॥ 91) स्वपरहितमेव मुनिभिर्मितममृतसमं सदैव सत्यं च । वक्तव्यं वचनमथ प्रविधेयं धीधनौनम् ॥ ९१ ॥ 92) सति सन्ति व्रतान्येव सूनृते वचसि स्थिते । भवत्याराधिता सद्भिर्जगत्पूज्या च भारती ॥ ९२॥ 93 ) आस्तामेतदमुत्र सूनृतवचाः कालेन यल्लप्स्यते सद्भूपत्वसुरत्वसंसृतिसरित्पाराप्तिमुख्यं फलम् । भवस्थान्तरं गच्छति अन्याम् अवस्थां गच्छति सति । इति चिन्तयतः मुनेः गर्वावसरः कुतः॥ ८८॥ यत् हृदि तत् वाचि वचसि वर्तते तदेव बहिः फलति एतदार्जवं भवति आर्जवधर्म(१) भवति । निकृतिः माया अधर्मः। इह जगति विषये । द्वौ आर्जवधर्ममायाधौ सुरसद्मनरकपथौ स्तः ॥ ८९ ॥ यमिनः मुनीश्वरस्य । सकृदपि मायित्वं कृतम् । समादिषु गुणेषु छायाविघातं विनाशं कुरुते । किंलक्षणेषु गुणेषु । इह जगति। आजातेः गुरुक्लेशः अर्जितेषु दीक्षाम् आमर्यादीकृत्य उपार्जितेषु। कैः । गुरुक्लेशः। अलम् अत्यर्थम् । यत् तत्र मायासमूहे । तत्त्वतः परमार्थतः । सर्वे क्रोधादयः । अतिनिभृताः पूर्णाः । आसते तिष्ठन्ति । बत इति खेदे। मायित्वेन तत्पापं भवति येन पापेन जीवः दुर्गतिपथे। चिरं बहुकालम् । भ्राम्यति ॥ ९०॥ मुनिभिः सत्यं वचनं सदैव वक्तव्यम् । किलक्षणं वचनम् । खपरहितं आत्मपरहितकारकम् । पुनः किंलक्षणं वचनम् । मितं मर्यादासहितम् । पुनः किंलक्षणम् । अमृतसमम् अमृततुल्यं वचः वक्तव्यम् । अथ धीधनैः मुनिभिः । मौनं प्रविधेयं मौनं कर्तव्यम् ॥९१॥ सूनृते सत्ये । वचसि स्थिते सति । सर्वाणि व्रतानि सन्ति तिष्ठन्ति । च पुनः । सद्भिः पण्डितैः । भारती सत्यवाणी। आराधिता भवति । किंलक्षणा वाणी। जगत्पूज्या ॥९२ ॥ सूनृतवचाः सत्यवादी पुमान् । अमुत्र परलोके । यत्फलं कालेन लप्स्यते । एतदास्ताम् एतत्फलं दूरे तिष्ठतु । किंलक्षणं फलम् । सद्भूपत्वसुरत्वसंसृतिसरित्पाराप्तिमुख्यं सद्भूपत्वराज्यपदं सुरत्वं देवपदं संसारनदीपारप्राप्तिमोक्षपदसूचकं यत्फलम् । इहैव प्राप्त हो सकता है ? अर्थात् नहीं प्राप्त हो सकता ॥ ८८ ॥ जो विचार हृदयमें स्थित है वही वचनमें रहता है तथा वही बाहिर फलता है अर्थात् शरीरसे भी तदनुसार ही कार्य किया जाता है, यह आर्जव धर्म है। इसके विपरीत दूसरोंको धोखा देना, यह अधर्म है । ये दोनों यहां क्रमसे देवगति और नरकगतिके कारण हैं ॥ ८९ ॥ यहां लोकमें एक बार भी किया गया कपटव्यवहार आजन्मतः भारी कष्टोंसे उपार्जित मुनिके सम (राग-द्वेषनिवृत्ति ) आदि गुणोंके विषयमें अतिशय छायाविघात करता है, अर्थात् उक्त मायाचारसे सम आदि गुणोंकी छाया भी शेष नहीं रहती-वे निर्मूलतः नष्ट हो जाते हैं। कारण कि उस कपटपूर्ण व्यवहारमें वस्तुतः क्रोधादिक सभी दुर्गुण परिपूर्ण होकर रहते हैं । खेद है कि वह कपटव्यवहार ऐसा पाप है जिसके कारण यह जीव नरकादि दुर्गतियोंके मार्गमें चिर काल तक परिभ्रमण करता है ॥९०॥ मुनियोंको सदा ही ऐसा सत्य वचन बोलना चाहिये जो अपने लिये और परके लिये भी हितकारक हो, परिमित हो, तथा अमृतके समान मधुर हो । यदि कदाचित् ऐसे सत्य वचनके बोलने में बाधा प्रतीत हो तो ऐसी अवस्थामें बुद्धिरूप धनको धारण करनेवाले उन मुनियोंको मौनका ही अवलम्बन करना चाहिये ॥९१॥ चूंकि सत्य वचनके स्थित होनेपर ही व्रत होते हैं इसीलिये सज्जन पुरुष जगत्पूज्य उस सत्य वचनकी आराधना करते हैं ॥ ९२॥ सत्य वचन बोलनेवाला प्राणी समयानुसार परलोकमें उत्तम राज्य, देव पर्याय एवं संसाररूपी नदीके पारकी un. १ क समाविषकम् । २ क समाधिषु ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy