SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पचनन्दि पचविंशतिः [62 : १-६३52 ) उन्मुच्यालयबन्धनादपि ढात्काये ऽपि बीतस्पृहा बिते मोहविकल्पजालमपि यहुर्भेद्यमन्तस्तमः । भेदायास्य हि साधयन्ति तदहो ज्योतिर्जितार्कप्रभं ये सदोधमयं भवन्तु भवतां ते साधवः श्रेयसे ॥ ६२ ॥ 63) वजे पतत्यपि भयगृतविश्वलोकमुक्ताध्वनि प्रशमिनो न चलन्ति योगात् । बोधप्रदीपहतमोहमहान्धकाराः सम्यग्दृशः किमुत शेषपरीषहेषु ॥ ६३ ॥ 64 ) प्रोद्यत्तिग्मकरोग्रतेजसि लसचण्डानिलोद्यद्दिशि स्फारीभूतसुतप्तभूमिरजसि प्रक्षीणनद्यम्भसि। प्रीष्मे ये गुरुमेदिनीध्रशिरसि ज्योतिर्निधायोरसि। ध्वान्तध्वंसकर वसन्ति मुनयस्ते सन्तु नः श्रेयसे ॥ ६४ ॥ कारणं विना । भिषजाः वैद्याः ते नः अस्मान् पान्तु ॥६१॥ अहो इति आश्चर्य । ते साधवः । भवताम् । श्रेयसे कल्याणाय । भवन्तु । ये साधवः । दृढात् । आलयबन्धनात् गृहबन्धनात् । उन्मुच्य भिन्नीभूय । कायेऽपि शरीरेऽपि । वीतस्पृहाः जाताः निःस्पृहा जाताः। यदुर्भद्यं दुःखेन भेद्यम् इति दुर्भेद्यं मोहविकल्पजालम् अन्तस्तमः। चित्ते हृदि । वर्तते। ये मुनयः । अस्य अन्तस्तमसः । भेदाय स्फेटनाय । ज्योतिः साधयन्ति । किंलक्षणं ज्योतिः । जितार्कप्रभम् । पुनः किंलक्षणं ज्योतिः । सद्बोधमय ज्ञानमयम् । ते साधवः । सुखाय मोक्षाय भवन्तु ॥ ६२ ॥ प्रशमिनः मुनयः । योगात् न चलन्ति । व सति । वजे पतत्यपि । पुनः भयकृतविश्वलोकमुक्तावनि भयेन हुताः पीडिताः ये विश्वलोकाः तैः भयद्रुतविश्वलोकैः मुक्तः अध्वा मार्गः यत्र तस्मिन् भयकृतविश्वलोकमुक्तावनि सति । प्रशमिनः योगान चलन्ति । उत अहो । शेषपरीषहेषु किं का कथा । किंलक्षणा मुनयः। बोधप्रदीपहतमोहमहान्धकाराः ज्ञानप्रदीपेन स्फेटितमिध्यान्धकाराः । पुनः किलक्षणा मुनयः । सम्यग्दृशः ॥ ६३ ॥ ते मुनयः । नः अस्माकम् । श्रेयसे । सन्तु भवन्तु । ये मुनयः । प्रीष्मे। गुरुमेदिनीध्रशिरसि गरिष्ठपर्वतमस्तके । वसन्ति तिष्ठन्ति । ध्वान्तध्वंसकर मिथ्यात्वविनाशकर ज्योतिः उरसि निधाय संस्थाप्य । किलक्षणे प्रीष्मे । प्रोद्यत्तिग्मकरोप्रतेजसि तीक्ष्णसूर्यकरैः उप्रतेजसि । पुनः किंलक्षणे । लसच्चण्डानिलोद्यदिशि प्रचण्डपवनेन पूरितदिशि । पुनः किलक्षणे प्रीष्मे । स्फारीभूतसुतप्तभूमिरजसि । कर देते हैं वे उपाध्याय परमेष्ठी हमारी रक्षा करें ॥ ६१ ॥ जो मजबूत गृहरूप बन्धनसे छुटकारा पाकर अपने शरीरके विषयमें भी निस्पृह ( ममत्वरहित ) हो चुके हैं तथा जो मनमें स्थित दुर्भेद्य (कठिनतासे नष्ट किया जानेवाला) मोहजनित विकल्पसमूहरूपी अभ्यन्तर अन्धकारको नष्ट करनेके लिये सूर्यकी प्रभाको भी जीतनेवाली ऐसी उत्तम ज्ञानरूपी ज्योतिके सिद्ध करनेमें तत्पर हैं वे साधुजन आपके कल्याणके लिये होवें ॥ ६२ ॥ भयसे शीघ्रतापूर्वक भागनेवाले समस्त जनसमुदायके द्वारा जिसका मार्ग छोड़ दिया जाता है ऐसे वज्रके गिरनेपर भी जो मुनिजन समाधिसे विचलित नहीं होते हैं वे ज्ञानरूपी दीपकके द्वारा अज्ञानरूपी घोर अन्धकारको नष्ट करनेवाले सम्यग्दृष्टि मुनिजन क्या शेष परीषहोंके आनेपर विचलित हो सकते हैं ? कभी नहीं ॥ ६३ ॥ जो ग्रीष्म काल उदित होनेवाले सूर्यकी किरणोंके तीक्ष्ण तेजसे संयुक्त होता है, जिसमें तीक्ष्ण पवन (लू) से दिशायें परिपूर्ण हो जाती हैं, जिसमें अत्यन्त सन्तप्त हुई पृथिवीकी धूलि अधिक मात्रामें उत्पन्न होती है, तथा जिसमें नदियोंका जल सूख जाता है; उस ग्रीष्म कालमें जो मुनि जन हृदयमें अज्ञानान्धकारको नष्ट करनेवाली ज्ञानज्योतिको धारण करके महापर्वतके शिखरपर १मश अहो इति खेदे।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy