SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविंद ३ जानां वणीनां ताम्रपत्री बीजं पतरूं बीजी बाजु ३७ शत्यस्तुवः संविदितं यथा मयूरखण्डीसमावासितेन मया मातापित्रोरात्मनश्चै हिकामुष्मिक३८ पुण्ययशोभिवृष्धये । वेंगि' वास्तव्यतचातुर्विद्यसामान्यभारद्वाजसगोत्रतैत [तिरी यसदबा ब्र अचा३९ रिविष्णुभट्टपौत्राय दामोदरदु[ द्वि वेदिपुत्राय दामोदरचतुर्वेद( दि )मट्टाय लासीकदेशीयवटनगर ४० विषयान्तरगतः अम्ब[ म्ब ]कग्रामः तस्य चाघाटाः पूर्वतः वडवुरै ग्रामः दक्षिणतः वारिखंडग्रामः ४१ पश्चिमतः पल्लितवाडग्रामः पुलिन्दानदी च उत्तरतः पद्मनालग्रामः एवमयं चतुराधा४२ रनोपलक्षितः सोद्रंगः स[ सो परिकरः सदंडदशापराधः सभूतोपात्तप्रत्यायः खोत्पाद्यमा. ४१ भविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्य[ :* ]सव्वैराजकीयानामह४४ स्तप्रक्षेपणीयः आचा( च )न्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीन[:*]पुत्रपौत्रान्व४५ यक्रमोपभोग्यः पूर्वप्रदत्तदेवत्र( ब ) मदायवर्जितोभ्यन्तरसिध्या भूमि ४६ (छि च्छि द्रन्यायेन शकनृपकालातीतसंवत्सरशतेषु सप्तसु तुं( त्रिं )शदधिके ४७ पु व्ययसंवत्सरे वैशाखसितपौर्णमासीसामग्रहणमहापर्वणि व( ब )४८ लिचरुवैश्वदेवाग्रिहोत्रातिथिपंचमहायज्ञकृ( क्रि)योत्सर्पणार्थ स्नात्वाद्योदकातिसर्गे४९ ॥ प्रतिपादितः । * यतोस्योचितया (ब्रह्म(ह+म)दायस्थित्या भंजतो भोजयतः कृषतः कर्ष५० यतः प्रतिदिशतो वा न कैश्चिदल्यापि परिप[ * ]थना कार्या[ !* ] तथागामिभद्रनृपतिभिरस्म ५१ दश्यैरन्यैवी सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्य् आन्य् ] ऐश्वर्याणि तृणाग्रल५२ मजलबिन्दु चंचं( च )लं च जीवितमाकलय्य स्वदायनिर्विशेषोयमस्मदा ।दा योनुमन्त૧ આંહિ ૪િ વાંચે છે, પણ બીજા પદને વ્યંજન રપષ્ટ રીતે જ જ વંચાય છે. અને અહીં પહેલા અક્ષરની સાથે તે વાંચવાથી એક સમજી શકાય તેવું અને જાણીતું નામ આપણે જાણી શકીએ છીએ, તેથી એનાથી ઉલટું વાંચવાનું કારણ નથી. ૨ મી. ધન વાનર વાંચે છે; પરંતુ પ્રતિકૃતિ પ્રમાણે તે ખોટું છે. अभी. वाचनतर' पायथे; परंतु कामे अक्षरे। योस पणे वुर छ. ४ भी. वोधन पलितवार વાંચે છે; પરંતુ છેલ્લા પદનો વ્યંજન ર છે અને હું નથી ૫ મી. વાધન નવાઝ વાંચે છે, પરંતુ છેલો ઉપાય વ્યંજન ન છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy