SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ श्रीमान्सदा जयति सिद्धसुरासुरेन्द्रवृन्दोत्तमांगमणिचुम्बितपादपमः शंबु[भु]: समाहितगुण२ त्रितयः प्रजानां सर्गस्थितिप्रलयकारणमादिदेवः । आसीदनेकसमराप्तजयः क्षितीशः श्रीराष्ट्र३ कूटकुलपंकजषण्डसूर्य्यः दुरिवैरिवनितावदनारविन्दहेमन्तकालपवनो भुवि ककराजः । तस्यामलस्य ४ नृपतेर्बुवराजदेवो देव्या बभूव तनयोऽतुलावीर्य्यधामा येनोधि[ भृ]तासि रिपुसैन्यवलं निहत्य नूनं यशो५ धवलयदभुवनं समस्तं । निस्त्रिंशघाटविदलत्करिकुम्भमुक्तमुक्ताफलप्रकरमण्डित___ भूतलस्य आवेदयत्स६ मरमूर्द्धनि यस्य चित्रं लीलायितं मृगपतेरिव चेष्टितानि । निःमा[प्र]श्रयत्वम तिचापलमुग्धभावं साधं विरोध७ मुपशान्तिसरस्वतीभ्यां दोषा[ न् ]समाश्रयवशाद्गुणरत्नकाब्धेः पर्यत्यजत्सहजका नपि यस्य लक्ष्मी[क्ष्मीः] । संत्य८ ज्य कातरतृणौधमरीभकुंभपीठस्थलोपलशिलाः शकलीविधाय प्राप्तापि यस्य चतुर ब्धिजलौ[ लो]भिमा९ ला जज्वाल दग्धरिपुवंशवनः प्रतापः । लक्ष्मीसनाथवपुरब्जसुचक्रपाणिनिर्वा च्यविक्रमनिबध्धबलि': १० क्षितीशः गोविन्ददेव इव नुन्नभुजंगदो गोविन्दराज इति तस्य सुतो बभूव । यस्याहवेषु धनगर्जितनाद११ धीरं मौवींनिनादमुपकर्ण्य निरस्तधैर्य[ : ] ॥ हंसा भुवनगतप[ व ]तीर [म ]पि जीविताशां दुर्वारवैरिण इवामुमुचुः क्ष१२ णेन । कल्पद्रुमः प्रणयिषूदयशैलराजो मित्रेषु लोकनयनोत्पलकेषु चन्द्रः यः केसरीमदजलार्द्वकपो१३ लभित्तिलि[हिं ']नालिनादमुखरेषु मतंगजेषु । संग्राममध्ध्ध[ ध्य ]जितसंय्य[ य] तभूभुजेन्द्रशिंजानिनादमुखरीकृतम १ मलि सिस्था १५यो . २. पाहपूर्तिमा यिनी १३२ नथा. या भित्तिलीन For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy