SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४ www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरांतरमांथी अमुक भाग पं. १-१४ भाटे ४. मे. वी. पानु ७७५ १--१६ Acharya Shri Kailassagarsuri Gyanmandir १५ पराक्रमद्धत धराधरः परममाहेश्वर समधिगतपञ्चमहाशब्दमहासामन्ताधिपति श्री जयभट्टस्तस्यसुतः शौर्य १६ द -- योत्तुंग्गोत्तमाङगाभूपालमौलिमाला चुम्बितचरणयुगलः सकलाभिगामिकादिगुणानुरागनिर्भरम १७ नभुस्वयस्रातो राजलक्ष्याकौमुदित्युदीधितिचक्रवालविमलयशः शेखरितमेरुशिखरो रणाङ्गणागतवरंवै १८ रिवारणघटाकोटिक्रद्दाकदोर्दण्डश्चतुर्विद्याविगमोप ब्रहितप्रज्ञातिशयसम्यक्प्रवर्ति तनीतिमार्गानुरंजितः १९ प्रकृतिः प्रकृतिकल्याणाशयत्वादस्पृष्टः कलिकालकालिम्ना सन्निहितयौवनोपनतानन्तविषयापभोगसौख्यै २० सहजशत्रुतया वशीकृतेन्द्रियः ग्रामः पाड्गुत्यप्रयोग निपुणः शक्तिर्लयोपचितमहिमा परममाहेश्वरः सम २९ विगतपञ्चमहाशब्दमहासामन्त [[ ]धिपति श्रीमदनिरोलस्तस्य सकल भुवनतिलक स्यात्मजोनिजगुणगणमालालं २२ कृतोने कनरेन्द्रवृन्दारक वृन्दवन्दितचरणारविन्दद्रयः कन्देन्दुसितसिन्दुवारकसमघवलयशः सुधाध २३ वलितसकलघरामण्डलप्रचण्डप्रतापानलकचलिताखिल जगद्युपप्लवो दुर्वारशरासारसमुसोि २४ सकलाराति चक्रवाल प्रधान [] प्र धन प्रभाषितप्रकटकरि घटापाटनपटुः नटुलरणाङ्गणधङ्गणरट २५ णतुङ्गतुरङ्गमसकरभङ्गभासुरो - तदालित द्विरद मुक्तमुक्ताफलनिकरदनुरासिलतामरीचिनिचय २६ मिचकितदक्षिणबाहुशिखरः पद्माकर इ[ व ] प्रकटाणकलक्षणेन पुन्यपलाशयः क्षपाकर इव पुन २७ सकलकलापान्वितोनदोषकरः सागरइवान्तः प्रवेशितभू २८ भूमण्डलोकपुनः ग्राहाकुल: नारायण इव सुदर्शनचक For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy