SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गजा जयभट २ जानां ताम्रपत्रो ४३ १६ वि समुद्भुत कलकलारावमहावाहिनीपतिः आदिवराह इव स्वभजबलपराकमो. दृत ध[ रणिः प] १७ रममाहेश्वरः समधिगतपञ्चमहाशब्द श्रीजयभटः कुशली । सर्व नेव राजसामन्त भो[गिकवि ]षय१८ पतिराष्ट्रग्राममहत्तराधिकारिकादीन् समनुदर्शयत्यस्तु वः संविदितं । यथा मया मातापित्रो त[ २ ]त्म १० नश्चैहिकामुष्मिकपुण्ययशोभिवृद्धये । गिरिनगरविनिर्गत अधिकाराहारवास्तव्य तचाभु तु विद्यसामान्य२० श्रावायनसगोत्र वाजप[ सं ]नेयमाध्यन्दिनसब्रह्मचारिब्राह्मणदत्तपुत्र ब्राह्मणदेव. स्वामिने । अस्मत्कृ२१ तप्रकाशनामकल्लुम्बराय। बलिचम्वैश्वदेवाग्निहोत्रातिथिपञ्चमहायज्ञादि क्रियो त्सप्पणा२२ स्थं । कोरिल्लापथकान :र्गत शमीपद्रकग्रामे । पूर्वोत्तरसीम्नि चतुष्पष्टिभूनिवर्तन. प्रमाणं पतरूं बीजु. २३ [ ][ ।। यस्याबाटनानि पूर्वतो गोलिकामामसीमासन्धिः । । दक्षिणतो यम्लखल्लराभिधा२४ नतडाकं । तथा महत्तरमाहेश्वरसत्कक्षेत्र । नापितदेवळस[ 7 ] कवायकक्षेत्रश्च । अपरतः शामी२५ पद्रकग्रामादेव पाहद्धग्रामयायी पन्थाः। उत्तरतो बरुटखल्लराभिधानतडाक । तथा २६ कोरिल्लावासिब्राह्मण नमसत्कब्रह्मदेय क्षेत्रश्च । एवमिदं चतुराघाटनोपलक्षित []क्षेत्रं । सोद्रङ्गं । सोप२७ रिकरं। सभूतपा[ वातप्रत्यायं । सधान्यहिरण्यादयं । सदशापराधं । सोत्पद्यमानविष्टिकं । गृहस्थावरचल२८ क- । रथ्या । प्रवेश- । निर्गम- । सागर-। चतुष्पादप्रचार-। वापी-! कूप-। तडाकपद्रोपजीव्यसमतं । सर्वरा૧ આહિ. કંઈ સુધારાની જરૂર છે. મળતું નામ સૂચવતું “ બ્રાધનાયન’ છે. ૨ અસલમાં, तरनार समीजस भूती गये। . मने पछीले ज वा भने ज नी ये मेरी જ ને સ કરવાની તજવીજ કરી, પણ તેમ કરતાં તેણે ઘ કરી નાંખે ૩ કાતરનારે પહેલાં 21 કાતરી छाया व सो गय. ४ नियमित ३५ तटाकं मया तडागम् ७.--७१३ मा विरामચિહ્નની જરૂર નથી. ૮ આ વિરામચિહ્નની જરૂર નથી. તેમ જ પંકિત ૩૩ સુધીનાં બધાં વિરામ - तसा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy