SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ ओं स्वस्ति विजयविक्षेपात् भरुकच्छपद्वारवासकात् सकलपनपटलविनिर्गतरज निकरकरावबोधित२ [ कु ]मुदधवलयशप्रतापस्थगितनभोमण्डलोनेकसमरसंकटप्रमुखगतनिहतशत्रुसामं तकुलावधुप्र३ भातशमयरुदितफलोद्गीयमानविमलनिस्त्रिंशप्रतापोदेवद्विजातिगुरुचरणकमलप्रणमोद्दष्ट ४ वज्रामणिकोटिरुचिरदिधितिविराजितमकुटोद्भासितशिराः दिनानाथातुराभ्यगतार्थि-- जनश्लिष्टप५ रिपूरितविभवमनोरथापचीयमातृविष्टपैकसहयधर्मसचयः प्रणयपरिकुपितमानिनीजन ६ प्रणामपुर्वमधुरावचनोपपादितप्रसादप्रकाशिकृतविदग्धनागरकस्वभावो विमलगुण पंजरक्षि७ सबहलकलितिमिरनिचयश्रीमददस्तस्य सुनु समदप्रतिद्वंद्विगजघटाभेदिनिस्विंशवि क्रमप्रक८ टितमृगपतिकिसोरविर्यवलेपः पयोनिधिकृतउभयतटप्ररुढधनलेखविहृतनिरंकुशदा नप्रवा ९ हप्रवृतदिग्दन्तिविभ्रमगुणसमूहः स्फटिककर्पुरपिण्डपण्डुरयशश्चन्दनचर्चितास मुन्नतगग१० नलक्ष्मिपयोधरोसंगः श्रीजयभदृस्तस्यत्मज प्रतिहतसकलजगब्यापिदोषाधिकार विभितसंत११ तातमोवृत्विरधिकगुरुस्नेहसंपत्कविमलदिशोद्भसितजिवलोकः परमबोधसमानुगतो विपुलगु१२ र्जरनृपन्मयपदिपतोमुपगतः समधिगतपंचमहाशब्दमहाराजाधिराजश्रीमददः कुश लीस[ ह्य१३ ने ]व राष्ट्रपतिविषयपतिप्रामकूटायुक्तकानियुक्तकाधिकाहत्तरादास माज्ञापयति अस्तु वो विदि. १४ तं यथा मया मातापित्रोरात्मनश्चैवामुष्मिकपुण्ययशोभिवृद्धयेकन्यकुब्ज१५ वास्तव्यतचातुर्विद्यसामान्यकौसिकस्यगोत्रच्छन्दोगसब्रह्मचारि१६ भट्टमाहिधरस्तस्य सूनु भट्टगोविन्द बलिचस्वैश्वदेवाग्निहोत्रपञ्चमहायज्ञविकृ पं. १वांयाओं; या रजनी, वासकात् न। 'व' न मा हेपाय . पं. २ पाया प्रमुखागत; कुलवधूः कुमुद ना कु ५ छे. ५.३ वांया समय प्रणामो ५.४ पायो वज्र; दीधिति; सुकुटो, रादीना; भ्यागता; क्लिप ५.५ पाया रथोप; त्रिवि; सहाय; संचयः ५. ६ वांया पूर्व मधुर; प्रकाशीकृत ५.७ पाया निचयः; -दह सुनुः ५.८ पाया किशोरवीर्या; निधीकृतो; प्ररूढ; वनलेखा. ५. ९ प्रवृत्त; कर्पूर; पाण्डुर. ५.१० वाया लक्ष्मी; रोस्सं भटस्तस्यात्मजः ५.११ पाया ततमोवृत्तिर; ब्रासित; जीव; समनुगतो. ५. १२ वाया नृपान्व; प्रदीपता पं.१३ युक्तकनियुकाधिक ५. १५ पाया तबार्षि; कौशिकसगोत्र पं. १६वां महीधर; गोविन्दाय यज्ञादिक्रि. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy