SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख २७ ममेनमक्गम्य तन्निवासिजनपदैर्यथादीयमान[ दानी ]भागप्रभृतिकं सदाज्ञाश्रवण विधेयैर्भूत्वाऽ२८ मुष्मै [ तपोधनाय ] समुपनेतव्यं । सामान्यं चैतत् पुण्यफलं मत्वाऽस्मद्वंश जैरन्यैरपि २९ भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भगवता व्या. पतरूं बीजें १ सेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरक २ वसेत् ॥ १ स्वदत्तां परदत्तां वा यो हरेच वसुं[ धरां ] स विष्टायां कृमिभूत्वा पितृभिः सह मज्जति ॥२। ३ वंध्याटवीण्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायते भूमिदानापहार काः।३ बहुभिर्वसु४ था भुक्ता [राजभिः स ]गरादिभिः । यस्य यस्य यवा भूमी तस्य तस्य तदाफलं ॥ ४ दत्वा भूमि भाविनः पार्थिवें५ वान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का पालनीयो मवद्भिः ।। ६ लिखितमिदं शासनं कायस्थान्वयप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० श्रीसोमसिंहेन ॥ ७ दूतकोत्र महासांधि ठ० श्रीबहुदेव इति श्रीभीमदेवस्य । ८ तथा सलखण[ पुरी ]वास्तव्यः वणिक्व्यहारिय ... ... प्रभृति ... लोकस्य . ... ... ... हट्टकरण- . ९ शुक्लमंडपिकापौढ ... ... ... अरिशतपथकेषु सलखणपुरीयमठ ... वीठिकया काण ... ... सं. १० चरतः संजातः ... ... यथा ॥ समस्तकणानाभूतचेटिय ... ... तिशुद्धपुणय ... ... ... ११ भृतचाऊयां ... ... प्रति तथा दानी ... ... द २ घृततळमृत् वे .... .... ...तथा * ५.१५यो पटिं, पहनाणि; तिष्ठन्ति; नरके. ५. विंध्या. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy