SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख पतरूं बीजं १ नपर्वणि स्वात्वा शुचिर्भूत्वा चराचरगरुं भगवतं भवानीपतिमभ्यर्च्य संसारासारतां वीक्ष्य नलिनीदलगत २ जललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुग्मिन फलमंगीकृत्य पित्रोरात्ग [नश्च पुण्ययशो ]भिवृद्ध३ ये पूर्वपुरूषाणां स्वग्गैस्छितये वधिपथके सापावाडायामः पर्व पलमानदेवदाय. ब्रह्मदायवर्ज तथागं भूतापथके शेषः ४ देवतिग्राममध्यात् डोडियापाटकसक भूमिखंड १ उभयमेनत् पर्वम्छदेवदाय ब्रह्मदायवजितं अस्यामेव भू. ५ मौ सोलुं० राणकआना उ० लणसाकेन स्वीयमातृसलवणदेविनामके कारित सलखणपुरे श्री[ आन लेश्वरदे६ वश्रीसलखणेश्वरदेवाभ्यां शासनोदकपूर्वमस्माभिः प्रदतं ॥ मापावाडाग्रामस्या घाटा यथा ॥ पूर्वस्यां मत्राश्री७ शेषदेवतभूमौ सीमा । दक्षिणस्यां फीचडीग्रामहांसलपुरमामयोः सीमायां सीमा । पश्चिमायां------------------------------------ ८ ग्रामयोः सीमायां सीम।। उत्तरस्यां राणेलोयग्रामखांमिलग्रामद, आधीवाडा ग्रामाणां भट्टाश्रीशेषदेवतभूमौ च ९ मीमा । तथा डोडियापारकभमिसंडे कन्या पाटाः ॥ पूर्वम्यां इटिलाग्रामकाल्हरी ग्रामवहिचरग्रामाणां सीमायां १० सीमा । दक्षिणस्यां फीचडीग्रामसीतायां सी । पश्चिमागां मट्टाश्रीशेपदेवतभूमी सीमा । उत्तरस्यां डोडियापाटकम११ वन्यभूमौ संति प्रसानवहपानीये तथा महाशिवदेवतभगी । सीगा ॥ एवम __ मीभिराघाटैरुपलक्षितः स्वसी१२ मापर्यंतः सवृक्षमालाकुलः सहियभागयोगासदंडदशापराधः सकाष्ठतृणोदको पेतः नवनिधानसहित आभ्यां + पं. १ वीक्ष्य अस्पष्ट ७.२ गातल्य.. ५.६ मा २११५ . ५. 11 पर पाया मतिष्ठमान. ५. १२ पायाचा ...--:म: ग, .. या ना. म. ५ वाया देवी - गले २५ For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy