SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीधरनी देवपाटणप्रशस्ति १०७ २२ ... ... ... लसंपत्त्या धनाध्यक्षति । [ वृत्त्या ] सागरति प्रभा वविधिनानित्यं विरंचत्यसौ कीर्त्या रामति रूपसुंदरतया कंदर्पति श्रीधरः ॥ २९ ॥ निःसीमसं ... गुरुभिर्निबद्धः । सौजन्यनी ... रनिधिरुन्नतसत्वसीमा जागर्ति चास्य हृदये पुरुषः पुराणः ॥ ३० [1] ' श्रीधरोपि न वैकुंट: सर्वज्ञोपि न नास्तिवित् । ईश्वरोपि न कामारिरि ... ... [॥ ३१ ॥]' त[ त्रानिशं विवुध ] पाद पकामधेनुमुख्याः स२४ ... ... ... मस्तजनवांच्छितदा भवंतु । किंत्वस्य संत्यभयदानवशंवदत्व विस्मेरवक्त्रविनयप्रमुखा विशेषाः ।। ३२ [॥ * जंबालस्तुहिनायते [ पिकततिः श्रीराजहंसायते ] [ कालिंदी] ... दायते हरगलः क्षीरोदवेला २५ ... ... ... यते । शौरिः सीरधरायतेऽजनगिरिः प्रालेयशैलायते यत्कीर्त्या सुपयस्यते क्षितिगवी राहुः शशांकायते ॥ ३३ [ ॥ ] निर्माल्यं [ चंद्रदेवो ] .... ... ... ... ... क्षीरोदः पादशौचामृ २६ ... ... ... तमचलपतिर्देहसंवाहपंकः । उच्छिष्टं पांचजन्यं सुरसरिदमल स्वेदतोयोदयभीरित्येवं यस्य कीर्ते स्वयमकृत नुतिं सोम ...[३४]... .. ... ... सी त्रिलोकोमालोक्य २७ ... ... ... संकीर्णनिवासमस्याः [ ] वेधा विलक्ष स्तुतिमाततान ___तवास्ति नान्यासहशीति नूनं ॥ ३५ [1] असौ वीरो दान्तः सुचरितपरिस्पंद___सुभगः ... ... ... परिणवगिरां कोपि सुकृती [[ ] अमुं पूर्व ज. २८ ... ... ...न्मन्यखिलगुणविस्तारमधुरं नुनाव स्वच्छंदं विमलमिव वाल्मीकि रसकृत् ॥ ३६ [॥] यदीयगुणवर्णनश्रवणकौतुकोच्छेदया। ... ... ... ... गमा । मनः किमिव रज्यते२०. ... ...नुचितवंदिभिर्वेधसरतदस्य कविमानिभिर्न च चरित्रमुद्योतते ॥३७[1] दिग्दंतावलकर्णतालविलसत्तरकुंभरंगांगणे यत्कीर्ति[ मदमत्त ... ... ... नृत्यति [1] रोदः कंदरपूरण१ , सावित- मुक्त्यौत्तानपदा०--(4. ग. स.)२ , तिस-निः सीमसंपदुदयैकनिधानहेतुराकल्पमानजनतागुरु०-(१.१.मी.) ३ ४, अनुष्टुम्-रिन्द्रोपि न च वृत्रहा.(4. 1. मी.) ४ , संतिम ५ छ, विति .कलिंदी जलदायते.-(. . मी.) १७, सयस-चंद्रदेवो रघुपतिरचितः सेतुबंधः प्रणाली-(प. प. मा. ) कीर्तेः---सोमनाथोऽतिश्रद्ध -(प.स.सी.)७४, Gति .-(यत्कीर्त्यानाशु ) डयसी (सि ) त्रिलोकीमालो-(4. मी ) पांयो क्विक्षः-८६ शिमाथी ----कमल - - वाशी - - लयता - मिगमान.(4. भ.मी.) वांया मुद्द्योतते. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy