SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीधरनी देवपाटणप्रशस्ति ८ .... .... .... तः श्रीमूलराजस्त्रिभिस्तैरमासनिभैय॑धापयदयं चौलुक्य चूडामणिः १० ॥ ] यद्यात्रासु तुरंगमोडुरखुरपन्नक्षमामंडलक्षोदच्छन्नदिगंत. मंवरमभूदेकातपत्राकृति । आशाकुंजरकर्णकोटरतटीरप्यु... ... ... चगंडोपला.... ... .... भिदानः पटहध्वनिः क्षितिधरश्रेणीषु वभ्राम च ॥ ११ [1] तस्मिन्भूभुजि नाकनायकसभामध्यासिते भूपतिः प्रत्यर्थिक्षितिपालशैलकुलिशश्चामंडराजोऽभवत् ॥ प्रीत्याग्रामवरं ददौ निजपितुर्मित्रा..... ... ... ... य कन्हेश्वरं यः श्रीमाधवनामधेयकृतिने तस्मै महामंत्रिणे ॥१२[1] यस्योत्तुंगतुरंगतांडवभवः पांशत्कर: सौनिकः स्वः सीमासु मरुद्गणाभयमहावप्रप्रकारोभवत् । शत्रेणासुर ... ... ... ..... कप्रशमनं दृष्टातितुष्टा... ... त्मना निःशंकं निदधे शची कुचतटे चेतश्चिरेण ध्रवं ॥ १३ [0]* तस्यात्मजस्तदनु दुर्लभराजनामा यस्यारिराजमकरध्वजशंकराख्या । पृथ्वीं वभार परिपंथि ..... .... ... ... ... णितभद्रपीठः १४ [1] तदभु तदनु१२ ... ... ... जोभूदल्लभो भूर्भुवः स्वस्त्रितयपठितकीर्तिमूर्तिमद्विक्रमश्रीः । यदरिनृपपुरेषु स्थूलताफलांका मृगपतिपदपंक्तिलक्ष्यते चत्वरेषु ॥ १५ [1] क्षोणीचक्रैकशके ... ... ... ... प्रेखत्प्रतापप्रतिहतनि१३ खिलारातिराजन्यसैन्यः । तस्मिन् देवांगनानान्निविडतरपरीरंभभाजि क्षितीशे कर्णः कीर्णाभियातिर्भुवमभृत भुजे भोगिभृन्मसरेण ॥ १६ [1] तस्मिन्न ... ... ... ... ... .. रभूजयसिंहदेव ? । यस्य क्षपाक१४ .... ... ...रकप्रतिमलमूर्तिः कीर्तिर्जगत्यु नरिनर्ति नटांगनेव ॥१७[0] पाणौकृत्य जयश्रियं क्षितिभुजामग्रे समग्रां महीमेकच्छत्रपरिच्छदां विदधता वीरेण वि .... रितः । येनारातिनृपा .... .... ... बृढाभिर्मुशं संधुक्ष्य क्षुभि १ छ, शाईविडीत-पायो नरपतिः --( 4. १. मो.) २ , शाईविलाडित-पाय क्षुण(4. 1. मो.) कोतर भू -(व. ग. .) , शाईविडीत-कन्देश्वरे भूस -(प.ग. मा.) ४ छ, साईकिल1-शक्रेणासुरगोटिक (4. 1. ) गोष्टिक पायथ्य ५ , पसंततिestपरिथिशिरः किरीटरत्न धृतिच्छुरितशोणित (३. ग. 21.)६, मामिन-वाया स्थूल मुक्ताफलांका-(4.01. मे.) ७ , ०५२ व. म. सा. शके १: पाय 2 [ मृत ... ... चंद्रकांते ... णे 1] पांचोन्मत्सरेण(4.स.मी.) मा सिता भूतथा कर्णानित्या सुधार। ४२ , पसंततिक्ष:- प.प.. तस्मिन्न पछी वायछ [सद्यभुवनामि जय ... ...] पाया क्षपाकरकर-(प..मे.) For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy