SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमोघवर्ष १ लानां संजाननां ताम्रपत्रो २३ कीर्तिनारायणः ॥ [ २३ ] तत प्रतिनिवृत्य तत्प्रकृतभृत्यकर्मेत्ययः प्रतापमिव __ नर्मदातटमनुप्रयात ४ पुनः [1] सकोशलकलिंगवेगिडहलौडूक [1] - २४ न्मालवा विलभ्य निजसेवकै स्वयमवूभुजद्विक्रमः ॥ [ २४ ] प्रत्यावृत्तः प्राति राज्यं विधेयं कृत्वा रेवामुत्तरं विन्ध्यपादे [1] कुर्वन्धान्कीर्तनैः पुण्य[ ]. न्दैरध्यष्टात्तान्सो" २५ चितां राजधानी" ॥ [ २५ ] मण्डलेशमहाराजसवस्वं यदभूर्भुवः । महाराज सर्वस्वामी भावी तस्य सुतोर्जेनि ॥ [ २६ ] यजन्मकाले दैवज्ञैरादिष्ठ(ष्टं ) विषहो भुवं [1] भोक्तेति हि२६ मैंवत्सतुपर्यान्ताम्बुधिमेखलां [ ॥ २७ ] योद्धारोमोघवर्षेण वैद्धा ये व युधि द्विषः [1] मुक्ता ये विकृतास्तेषां भस्मतश्शृंखलोद्भुतिः ॥ [ २८ ]तत अभूतवर्ष स्सन्स्वसंपूर्णम२७ नोरथः[ 1 ]जगतुंगस्से मेरुळ भूभृतामुपरि स्थितः ॥[ । ] उद[ति ]ष्ठदवष्टम्भ भक्तुं द्रविलभूभृतां[ । ]सजागरणचिन्तास्थमन्त्रणभ्रान्तचेतसां । [३०] प्रस्था नेन हि के२८ वलं प्रचलति स्वच्छादिताच्छादिता धात्री विक्रमसाधनस्सकलुषं विद्वेषिणां वषिणां []लक्ष्मीरप्युरसो लतेव पवनप्रायासिता यासिता धूलिन्नँव दिशो२९ गमद्रिपुयशस्सन्तानकं तीनकं [॥ ३१ ] त्रस्यत्केरलपाण्ड्यचौलिकनृपस्संपल्लवं ___ पल्लवं प्रम्लानिं गमयन्कलिंगमगधप्रायासको यासकः[ । गर्जगुर्जरभौशौ-" ३० शौर्यविलयो लकारयन्नुद्योगस्तदनिन्द्यशासनमतस्सद्विक्रमो विक्रमः ॥ [३२] निकृतिविकृतगंगाश्शृंखलोवद्धनिष्ठों मृतिमयुरनुकूला मण्डलेशा स्वभृ३१ त्या[। ] विरजसमहितेनुर्यस्य वाह्यालिभूमि परिवृतिविष्टया वेगिनाथाँदयोपि । [३२] राजामात्यवराविव स्वहितकार्यालस्यनष्टौ हठाद्दण्डेनैव नि३२ यम्य मूकवधिविानीय हेलापुरे[1]लंकीतच्छिल तत्प्रभुप्रतिकृती का(ची )[ञ्ची] मुपेतौ ततः कीर्तिस्तम्भनिभौ शिवायतनके येनेह "संस्थापितौ ॥ [३४] या 1; मत्तमात २ पायो तत ३ पाय। प्रकृति ४ पायो त्ययं ५ वाय। वंग (निमया मिर्नु मांसय २isी शायरी.) पायो मालवान् ७ वांया सेवकैः ८ वयो मबूभुजद्वि ८ पक्षी १० वायो मुत्तरां ११ पाया रध्यष्ठात्तां स्वो १२ पायो राजधानी 13 शालिनी १४ पायो मण्डलेशोमहाराज: शर्वः स्वो १५वाय महाराजशः ११ मा तथा पछी11 यार खाने मनुष्टु५ १७ पाया त्सेतुपर्यन्ताम्बुधि १८ वांया बद्धा ये च १८ वयो जगत्तुंग २० सांसाया भनु मे नेछ शासवित २१ पायो मौलि २१ पांये लंकारयन्कारयन्नुद्योगै २३ वांया श्शंखलाबद्ध २४ पाये। मण्डलेशाः स्वभृत्या. २५ वाय। मभितेनु २६ परिवृतिमनु २७ ७६मालिनी २८ पायो वधिरा २६ वाया लंकातः किल 30 पाया मुपेते 31 पायो निभे ३२ पायो संस्थापिते 33 साविति. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy