SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ન૦ ૧૦ ભીમદેવનું દાનપત્ર' અહિલવાડ ચૌલુકયાનાં અગીયાર દાનપત્રા પૈકી નં. ૩ વિક્રમ સંસ્કૃત ૧૨૬૩ શ્રાવણ સુદિ ૨ રવિવાર अक्षरान्तर पतरु पहेलुं १ स्वस्ति राजावली पूर्ववत्समस्तराजावली [ विरा जितपरम भट्टारक महाराजाधिरानपरमेश्वरश्री २ मूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीचामुंडराजदेवपादानु त्र्यातपर ३ मभट्टारक महाराजाधिराजपरमेश्वरश्रीदुर्लभराजदेवपादानुध्यातपरभभट्टारक महाराजाघिराज ४ परमेश्वर श्री भीमदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरत्रैलोक्यमल्ल श्रीकर्ण ५ देवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरावन्तीनाथत्रिभुवनगंड वर्व्वरकजिष्णुसिद्धच ᄇ ६ क्रवर्निश्रीजयसिंहदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरउमापतिवरलब्धप्र नादप्रौढप्रतापस्वभुजविक्रमरणांगणविनिर्जितशाकंभरी भूपालश्रीकुमारपालदेवपादा Acharya Shri Kailassagarsuri Gyanmandir ८ नुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर परम माहेश्वरप्रबल बाहुदंडद रूपकंदर्प ९ कलिकालनिष्कलंकावतारितरामराज्य कर दी कृत सपादलक्षक्ष्मापाल श्रीअजयपालदेव १० पादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वराहवपराभूतदुर्जयगर्जनकाधिरा ११ श्री मूलराजदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वराभिनवसिद्धराज - १२ श्रीमद्भीमदेवः स्वभुज्यमानगंभूतापथकान्तः पतिनः समस्तराजपुरुषान् ब्राह्मणोचरास्तन्नि १४. . . . १४२. तनुं मा ११५१२३ सिथि जैन देवनागरी, स्थिति सुरक्षित मादाम व्याव्यापलां પત્ની માટે દૂર કરવા માટે તપાવવામાં આવ્યાં હતાં આ પતરાં તથા તેનાં પછીનાં દાનપત્રનું અક્ષરાન્તર મારી તથા વામનાચાર્ય ઝાકિકરતી દેખદેખ તળે નારાયણ શાસ્ત્રોએ તૈયાર કર્યું છે. આ દાનપત્રમાં અને ખીજાં દાનપત્રામાં આવતી સંધિની ભૂલા પ્રમાણમાં અસંખ્ય હાવાથી તેટમાં સુધારેલો નથી. ૫. ૮ ર્વાંપા सम्पर्क ५. १२ हाथ नार्ग भूस्वामा भूवा; अक्षरे अर्धा नाश पाभ्या छे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy