SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातमा ऐतिहासिक लेख २७ याचते रामभद्रः । सामान्योयं धर्मसेतुर्नृपाणां कालेकाले पालनीयो भवद्भिः। [॥]स्वदत्तों परदत्ता वा यो हरेत २८ वसुंधरां षष्टिवर्षसहस्राणि विष्टायां जयते कृमिः । [1] इहे हि जलदलीलाचं चळे जीवलोके तृणलवल२९ घुसारे सर्वसंसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनगाव_पातोत्सुको यः । [ ॥ इति ३० कमलदलाम्वु[ ग्बु विन्दुलोलां श्रियमनाचे - त्य मनुष्यजीवितं च सकलमि दमुदाहृतं च वुद्वा न हि पुरुषः पर३१ कीर्तयो विलोप्या इति ॥ संवत् (२३१ वर्षे कार्तिक शुदि १३ [ बु }धे ॥ मंगलं महाश्रीः ।। ३ प्रती ३२ हारशोमनदेवः ॥ स्वहस्तोग महामंडलेश्वर श्री दैजलदेवस्य । उपरो रि वामदेवः॥ 1 -AI (मनुष्टुम् ) २४६ faiपु तामा ४ बायः बुद्ध्वा ५ मेने दूतकः ૬ અને ૨૪ આ કાં છે ? કયા ર દર્શાવેલ છે તે માલુમ પડી ફાકતું થી, કાચ બંને यो उपरि- भूजया या शे. मयते। उमालो ने भारे या होय. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy