SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दह २ जानां कावीनां ताम्रपत्रो १७ कमलनिवहः कमलनिवहस्येव प्रबोधो महाविषधरस्येवमणिम्मणोरव स्वच्छतार भावो महोदधेरिवामृतकलशोमृतक१८ लशस्येवामरणदायित्वप्रशा भवः कारण इव मदः प्रमचा दा जनस्येव वि लासी विभवस्येव सत्पात्रविनियोगा धर्म१९ स्येव कतुः क्रतीरिव स्वदक्षिणाकालः पेम्ण इव सद्भाव: शशिनइवामलकला समूह। नियसमलङ्कारभूतः सकला२८ निशाकराभिरूपबदन. शनी बनान्यः प्रबलारपुबलानाकसमरसमवाप्तविजयश्रीः श्री वीतरागापरनामाश्रीजर यम२१ दाट। कलिप्रतिपक्षभयाच्छरणार्थिन इव यमाश्रितः सविनया गणाः[11 स्फुरितदि[ विमलकीत्ति सौदामणि निना येन सकलजी२२ बलोकानन्दकारिणा कालवलाहकैनवावन्ध्यफल गर्जता प्रणयिनामपही नी । ताम्तृष्णासन्तापदोषा:[यश्च गू[शूरोपि सतत२६ मयशोभीरुरपगत तृष्णोपि गुणाजनाविच्छिन्नतर्षः सर्वप्रदानशीलोपि परयुवति हृदयदानपराङ्मुखः पटुरपि प. २४ रपरिवादानि[ भि धान जडधीः[। यस्य चन विधि रूप[-]शीलस्य यौवनं सद्वत्तस्य दि[वि भवः प्रदानस्य [त्रि वर्गसेवापरस्परा२५ पीडनस्य प्रभुत्वं क्षान्तेः कलिकालोगुणानामिति[॥ तस्य सूनुः सजलधनपटल निर्गतरजनिकरकरावबोधि २६ तक मुदधवलयशः प्रतानास्थगित नभामण्डला नकसमरसकटप्रमुखागतनिहत शत्रुसामन्त२७ कुलवधुप्रभातसमयरुदितच्छलोद्गीयमानविमलानाशपतापो देव द्विजातिगुरु पतरूं बीजु २८. चरणकमलप्रणामोद्धृष्टव ब्रमाण [ कोटिरुचिर दीधितिविराजितमुकुटोद्वासित [f]शरा२९ दि[ दी नानाथातुराभ्यागतास्थिजनाक्लिष्टप[ रिपूरित वि[ भव ]मनोरथोपधि [ची थमानत्रिविष्टपैकस२८ हायधर्मसञ्चयः प्रणयपरिकुपितमानिनि[ नी ] [ जाप्रणा नपूर्वमधुरवचनापपा दितप्रसादप्रकाशी३१ कृतविदग्धनागर कम्वभावो विमलगुणकिरणपञ्जर[ 1 ] [f]क्षप्तबहलकलिति मिरनिचयस्समधिगतपञ्च३२ महाशब्द[ : ] श्रीददः कुशली सव्वानेव राजसामन्तभोगिकविस[प]यपति राष्ट्रग्राममहत्तराधिकारिकादीन्स३६ मनुबोधयत्यस्तुवो विदितमस्माभि रक[क रश्वरविषयान्तर्गत । शिरिषपन्क । पषग्रामस्सोदनः For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy