SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'गुजरातना ऐतिहासिक लेख १३ टगिरिपु[ष्क ]लशोभां द्रष्टुमार नृपतिः कुतुकेन ॥ यदुच्चसुरसद्मायोपरिष्टा त्प्रपतन्सदो रथं नयत्यलं मंद मंदं भंगभयाद्रविः । य१४ त्सौषशिखरारूढकामिनीमुखसन्निधौ । वर्तमानो निशानाथोलक्ष्यते लक्ष्मलेखया ॥ प्रफुल्तराजीवमनोहराननां विवृत्तपाठीनविलोललोच१५ - । - [ ]गावलिरोमराजयो रथांगवक्षोरुहमंडलश्रियः ।। परिश्रम त्सारसहंसनिस्वनाः सविभ्रमा हारिमृणालवा ( बा )हकाः । वृ(बृ)हन्नितंबा (बा)मलवारि१६ -..- मुदे सतां यत्र सदा सरोजनाः ॥ स( सु )रभिकुसुमगंधाकृष् भत्तालिमालाविहितमधुररावो यत्र चाधित्यकायां । स्खलिततरणिभानुः सल्ल १७ ---- - .. मयिषति शशत्कामिनः कामिनीभिः ॥ शुभे यद्धने शाखिशाखांतराले प्रियाः क्रीडया सन्निलीना निकामं । घने [५]-- - -- - -- [ णां ] [ त ] नूगंधसक्तालयः सूव[ च ]यंति ॥ प्रा कदापि न या हृदये शं सानुनयं समया हृदयेशं यद्वनमेत्य सु[ सं ? ). १९ ------- . - [ र ]तरागं ॥ एवमादिगुणे दुर्गे स्वर्गे वा भुवि [ सं स्थिते । राजा जिष्णुः परप्रीत्या संचरन्निजलील २० या ॥ ति ........[ ता! श्चयसंकुलम् । ददर्शागाधगंभीरम्वच्छं स्वमिव मान सम् ॥ निर्मलं सलिलं यत्र पि २१ हितं प[ मि] -- -- I ... जे नीलाब्ज( ज राग[ भू श्रियम् ॥ विमुच्य व्योमपातलरसा यत्र त्रिमार्गगा । लोका२२ न् पु[ नाति ] ...... .... ॥ [त स्योत्तरतटेद्राक्षीन्नम्रामरसमर्चितं । श्रीसमिद्धेश्वरं देवं प्रसिद्धं २३ जगसी --- || ... ........ ते । त्रैसंध्य[ तू ]यनादेन कलि( लिं) निर्भर्त्सयन्निव ॥ य [स्त ? ] वस्याधिपत्येस्थात्पुश भ२४ ट्टारिकोत्त [ मा ।].... [ वि ] नृपाभ्य [ ा ? ..... --~-॥ तस्याः शिष्याभवत्साध्वी सुव्रतत्रातभूषिता । गौरदेवीति वि[ ख्या ] .... [ ता ? ] कृतोद्यमा ।। सु[ मनो ? ]..... ૧ ૬ આ તથા ૫છીના કલાકન–અનુમ્ ૨ આ અને પછીના “લાકને ઇદ વંશસ્થ. ૩ અહી सायला सक्ष। ६.य नाः । प्रम. मांदिलाए थभेरा सब। हाय राशयी . ५ भासिनी. भुगप्रयात७ २ तथा छान वा : मम For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy