SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मांगरोळमांनी सोढडी वावमांनो शिलालेख अक्षरान्तर १ ॥ ॐ ॥ ॐ नमः शिवाय || मुकुटः स हरस्य पातु वः शशिपंकेरुहकंदकांक्षया ॥ गंगनादचिरेण य २ सा सुरहंसीव पपात जान्हवी || कृत्वा राज्यमुपारमन्नरपतिः श्रीसिद्धराजोयदा दैवादुत्तम ३ कीर्त्तिमंडितमहीपृष्ठो गरिष्टो गुणैः ॥ आचक्राम ऋगित्य ( झटित्य ) चिंत्यमहिमा तद्राज्यसिंहासनं श्रीमा ४ नेष कुमारपालनृपतिः पुण्यप्ररूढोदयः ॥ राज्येऽमुष्य महीभुजेोभवदिहं श्री - गूहिला ५ ख्यान्वये श्रीसाहारइति प्रभृतगरिमाधारो घरामंडनं ॥ चौलुक्यांगनिगृहकः सहजिग : ख्या ६ तस्तन्रजस्ततस्तत्पुत्रा बलिनां बभूवुरखना सांरारक्षाक्षमाः ॥ एषामेकतमो वीर: साम ७ राज इतिक्षित | विख्यातो विद देवं पितुर्नाम्ना महेश्वरं || श्री सोमनाथदेवस्य जगत्यां पू ८ "यवृद्धये || इंदुकुंदयशाच कीर्त्तिमे समाश्रितं ॥ पूजार्थमस्य देवस्य ता ज्येष्ठस्य मुलुकः ॥ ९ सुराष्ट्रानायकः प्रादाच्छासनं कुलशासनं ॥ ॐ श्री सहजिगपुत्रठ० श्रीमूलुकेन श्रीसह जिंग १० श्वरदेवस्यानवरतपंचोपचार पूजाहेतोः श्रीमन्मंगलपुर शुल्क मंडपिकायां दिनंप्रतिका १ ११ तथा तळाराभाव्यमध्यात्दनं प्रति का १ तथा बलीवर्दघाटमाणकाभाव्ये (छा ) टां प्रति १ क १२ णभृतगडकंप्रति का ४ तथा रासभछाटां प्रति का. ॥ तथा समस्तलोकेन निःशेषवल्लीकारै १३ श्च पत्र भरांवीडहरा केरीवादाप्रभृतीनां प्रत्येकंका ० ॥ तथा पत्रभृतंउटभर के प्रतिका २ ॥ १४ तथापत्रभृतमंत्रीप्रति द्वं १ क्षेत्रप्रतिउच्चता मायेका ? तथा आगरमध्ये खुटितं - स्वाहासाप्रति 15. १ ह 34 1. शकार कार्षापण ७ ८ द्रम ९ तथा . ३१ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ३१
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy