SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चालुक्य कर्णदेवना समयनां बे रानपत्रों अक्षरान्तर 'ए' पतरूं पहेलु पहेली बाजु १ ॐ नमो भगवते वासुदेवाय ॥ पायात्कर्दमवांच्छया भगवतः वाडा २ तेः क्रीडतो यस्याब्धिस्तृणबिंदुवत्परिगतो दष्ट्रीग्रभागैकतः ॥ अन्य ३ स्मिन्नपि रेणुवद्विलसति क्षोणी युगान्तागमे लज्जावेशविसस्तुले४ स्य दधतः सूत्कारसारं वपुः ॥ स्वस्ति शकसम्वत्सरषडधिकनवत्य५ धिकनवस अंकतापि ९२६ मार्गशिरशुदि ११ भौमे ॥ अ६ घेह महाराजाधिराजपरमेश्वरश्रीमूलराजदेवपादानुध्यातपर७ मभट्टारकमहाराजाधिराजपरमेश्वरश्रीदुर्लभराजदेवपादानु८ ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभीमदेवपादानें९ ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीकर्णदेवकल्या१० णविजयराज्ये सत्येतस्मिन काले लाटदेशान्तःपातिनागसारिका११ सौं तत्पादपद्मोपजीवी ॥ आसीद्वंदितपादपंकजपुराण्चौलुक्यरा१२ जान्वये सौर्योदार्यगुणान्वितो द[ हर ]जो गांगेयना१३ मा पुरा यस्याद्यापि दिवौकमाँ प्रतिगृहं गायंति सि१४ द्धांगनाः ॥ कीति तस्य न यांति सांप्रतमहो वक्तुं गु. १५ णामादृशैः॥ पतरूं पहेलु बीजी बाजु १६ संभोगभूमिभुवि लब्धकीर्तिः श्रीचंद्रराजोथ ब. १७ भूव तस्मात ॥ अद्यापि यस्य प्रभुतां प्रभूताः १८ गायति गति खलु भूभुजोपि । जातः श्रीदुर्ल१९ भेशः क्षिविपतितिलकश्चंद्रराजात्प्रतापी । कीर्तिः सप्ताब्धिमध्ये वि २० लशति" च बलादाजहंसीव नित्यं ॥ यस्योच्चैर्वा जिराजप्रसरखुर२१ पुटोत्खातनिभिन्नभूमधूलीमेघावलीव प्रसरति गगने विश्वमा२२ च्छादयंती ॥ गतभुवनकुलानि व्याप्तदिग्मंडलानि शृततुहि. २३ नगिरीणि[ क्रांत ]तारापथानि । सरसकमलकंदच्छेदगौराणिकाम । १ वयो क्रोडा २ पायो दंष्ट्रा 3 पायो संस्थुल ४ पाये। नवशत्यां ५ पाय पादानु । पायो तस्मिन् ७५.या या पाया पुराचौलुयायः शौर्योदा १० पायो कसां ११ पायो तस्मात् १२ वायो गाने १३ पाय। क्षितिप १४ पाया लसति १५ पायो धित For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy