SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख पतरुं बीजूं १ श्च पुण्ययशोभिवृद्धये। उपरिलिखितग्रामोयं स्वसीमापर्यन्तः स्वकाष्ठतृणोदकोपे२ तः स्वगोचरसहितः सदण्डदशापराधो वर्द्धिविषये मण्डल्यां स्थापितश्रीमूलनाथदे३ वाय शासनेनोदकपूर्वमस्माभिः प्रदत्तः । इति मत्वा । तान्निवासिजनपदैर्यथादी ४ मानभागभोगकरहिरण्यादि सर्वमाज्ञाश्रवणविधेयैर्भूत्वा सर्वदाऽस्मै समुपने५ तव्यं । सामान्यं चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तध ६ र्मदायोयमनुमंतव्यः पालनीयश्च । उक्तं च भगवता व्यासेन । पष्ठिं वर्षसहस्राणि स्व७ गर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरके वसेत् ॥ बहुभिर्व सुधा मुक्त्वा राज८ भिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरें९ दैर्दानानि धमीर्थयशस्कराणि । निर्माल्यवां[ तप्रति ]मानि तानि को नाम साधुः पुनराद१० दीत ॥ लिखितमिदं शासनं कायस्थजेज सुतकाचणनेति ॥ ॥ सम्वत् १०४३ ११ माघ वदि १५ रवौ श्रीमलराजस्य ॥ पं. 3 पू ७५२ अनुस्वार भूसा नामा. पाय। कांचणेन. पं. ६ पाया षष्टिं ५. ७ वाय। भुक्ता ५. १० For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy