SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरूं पहेलु १ ॐ [॥*] जयंति व ब्रह्मणः सर्ग निप्पत्तिमुदितात्मनः सरस्वतीकृ[?] तानंदा मधुरास्सामगीतयः । ताराचक्राब्ज[ ब्न ] २ षंडावृतगगनसरप्पद्मिनीराजहंसा- । तै[ त्* ]लोक्यैकाधिपत्यस्थितमदनमहाराज शुभ्रा( भ्रा )तपत्त्रा ( त्रा) त् । ३ लावण्यक्षीरसिन्धोद्युतिरजतगिरेदिग्वधू दंतपत्रा- । द्वंशः सोमादयं यस्मि भुवनकमलावास४ सौधादुपेतः ॥ तस्माच्छ्यिः कुलगृहं भवनं महिम्नः क्रीडास्पदं स्थिति मइद्धि गंभीरतानां ५ आपन्न सत्वपरिपालन लब्ध ( ब्ध )कीर्तिवंशो व(ब )भूव भुवि सिंधुनिभो यदूनां ॥ परिणतपरमंडलः कला६ वान्प्रवितत व[ बहल यशोशुपूरिताशः । शशधर इव दन्तिदुर्गराजो यदु कुलविमलवियत्यथो दिया७ य ॥ तस्याद्यं नृपतेः पितृव्य उदयी श्रीवीरसिंहासनं मेरोः शंगमिवाधिरुह्य रवि वच्छ्री८ कृष्णराजस्ततः । ध्वस्तोह[ द्रि ]क्तचालुक्यवंशतिमिरः पृथ्वीभृतां भस्तके न्यस्तात्तः सकलं ९ जगत्प्रविततैस्तेजोभिराक्रांतवान् ॥ तस्मद्गोविंदराजोभूदिन्दुविम्वशिलासले - स्यारि १० प्लोषधूम्रों कः प्रशस्तिरिव लक्ष[ य * ]ते ॥ तस्याभवद्भुवनपालनवीर[ बु] द्विरुद्धृतशत्रु[ त्रु ]कुलसंततिरिद्धतेजाः । ११ राजानुजो निरुपमापरनामधेयो यन्मुद्रयांवु। बु ]धिरपि प्रथितः समुद्रः ॥ तदनु जगत्तुंगोजनि परि१२ हृतनिजसकलमंडलाभोगाः गतयौवनवनिताजनकुचसदृशा यस्य वैरिमृपाः ॥ तस्भाच्चा१३ मोघवर्षो भवदतुल व[व]लो येन कोपादपूवैश्वालुक्याभ्यूषखाद्यैर्जनिसरतियमः प्रीणितो विंग१४ बल्लयां । वैरिचांडोदरांतर्वहिरुपरितले यन्न लब्धाब्धिावकाशं तोयव्याजा द्विशुद्धं यश इव निहितं तज. पग ૧ અસલ પતરાં ઉપરથી. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy