SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org गुजरातना ऐतिहासिक लेख पहेला दानपत्र अक्षरान्तर' पतरू पहेलुं १ स्वास्त [ ॥ सं बोल्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरच यस्य कान्तेन्दुकलया कमलं कृतम् ॥ [ १ ] जयति २ " विबुधवन्धुदिध्यविस्तारिवक्षस्थलविमलविलोलत्कौस्तुभः कंसकेतुः । मुखसरसि - जरने यस्य नृ ३ त्यन्ति लक्ष्म्याः स्मरमरपरिताम्यत्चारकास्ते कटाक्षाः || [ २४ ] से जयति भुजदण्ड संश्रयश्रीः समरण ४ समुद्धृतदुर्द्धरारिचक्रः अपहृतवलिगण्डलो नृसिंहः सततमुपेन्द्र इवेन्द्रराजदेवः[३]॥ ५ अस्ति श्रीनाथनाभिस्फुरद [ रु ] सरसाम्भोजजन्मा स्वयंभू ( । ) स्तस्मादात्रः सुतो भूदमृतकरपरिस्प ६ द इन्दुस्ततोपि । तस्मा शो ] यदूनां जगति सववृधे ग्रस्य तैस्तैविलासैः शार्ङ्गी गोपाङ्गनानान्न यनकुवलयैरर्च्यमानश्चचार ॥ [ ४ ] [ त ]त्रीन्वये विततसात्यकिवंशजन्मा श्रीदन्तिदुर्गनृप ८ तिः पुरुषोत्तमोभूत् । चालुक्यवशजलंधेः स्वयमेव लक्ष्मीर्थं शंखचक्र[कर]-लाञ्छन९. माजगाम ।। [ ५-: ]कृ[ त्वा ] स्पदं हृदय हारिजघन्यभागे स्वैरं पुनर्मृदु विम च मध्यदे ७ १० शं [ ।× ] यस्यासमस्य । सम ]रे वसुधाङ्गनायाः कांचीपदे प[ द ]मकारि करेण भूयः ॥ [ ६+ ] औ सेतोः सानुव ११ प्रेमैवलकपि [ कुल ] ल्लूनफुल्ल [ लब ] ङ्गादा [ कैला ] साद्भवानीचलच[र] रणन्नू पुरोन्नादितान्तात् । १२ यस्याज्ञां भूमिपालाः करमुकुलमिल[ न्मौ | लिमालायमाना मानयैरुत्तमाङ्गैरवनित ललुउज्जा १३ नवो मानयन्ति ॥ [ ७+ ] जीव जगन्निजभुजे । न पु ] नज्र्जिगीषोः स्वर्ग विजेतुमिव तस्य गतस्य राज्ञः । तत्रा Acharya Shri Kailassagarsuri Gyanmandir ૧ રાય બહાદુર બેંકય્યાએ આપેલી છાપ ઉપરથી ૨ સ્વસ્તિના ’ બરાબર કાતરેલા નથી ૩૬ અનુ - ७६ पुष्पितात्रा ७ बलि ८६ ष्टुप ४ छंह भाविनी वांया विधवन्धु परिष्यन्द. १० मा तथा पछीना ने પ્રવણ ૧૪ છંદ આ અને પછીના શ્લોકના संतति ११ वयो वंश १२२ 13वांया વસંતતિલકા, For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy