SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख स च समधितगताशेषमहाशब्दमहा[ सामन्ता ]धिपतिश्रीमदकालवर्षश्रीकृष्ण राजः सवनिष ... ... समनुबोधयत्यस्तु वः संविदितं यथा मया श्रीअडूलेश्वरावस्थि [ ते ] नमातापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्ध[ ये ] नर्मदायां भगवत्तीर्थ स्नात्वोदकातिसर्गेण श्री वरिअविवस्तव्यतत् त्रैविद्यसामान्यकुण्डिनसगोत्राध्वर्युसब्रह्मचारिब्राह्मण श्रीअजवासावकसुताय श्रीतणुअवासावका [य] श्रीगुहेश्वरभ्रात्रे द्वाभ्यां प्रतिपादितः श्रीकोकणविषयान्तर्गतवरिअविषोडशोत्त. [ रग्रामशत ]मध्य[ वर्ति ]कविठसाढयभिधानग्रामो यस्याघाटनानि पूर्वतो वलछग्रामसीमा । दक्षिणत उत्तरपढवणकग्रामसीमा । पश्चिमतो वरिअविपट्टनसीमा । उत्तरतो वसुहारिकग्रामसीमा । एवं चतुराघाटनोपलक्षितः ... पतरूं बीजं. बी. पंक्ति ११: । शकनृपकालातीतसंवत्सरशतेप्वष्टसुदशोत्तरेषु चैत्रेमावास्या | यां ) सूर्यग्रहणपर्वणि स्नात्वोदकातिसर्गण बलिचरुवैश्वदेवाग्निहोत्रानुष्ठानादिक्रियोत्सर्पणार्थं प्रति. पादितः ।। पतरूं बीजं. बी. पंक्ति १४: द्रम्माश्च त्रिभिः स्कन्धकैर्देयाः । प्रथम भाद्रपदे द्वितीयं कार्तिके तृतीय माधे ॥ पतरूं त्रीचं, पंक्ति १२: दृतकोत्र महत्तमसर्वाधिकारी ब्राह्मणोल्लयको नाम्ना । लिखितं चैतन्मया महासंधिविग्रहाधिकारि [णा ] श्रीजजकेन श्रीकलुम्सूननेति ।। स्वहस्तायं मम श्रीमद. कालवर्षश्रीकृष्णराजस्य ॥ । भगतरामा भ्रातरे यो : बायनछ. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy