SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ गुजरातना ऐतिहासिक लेख १३ वापः [८] येन श्वेतातपत्रप्रहतरविकरः वाततापास्तलिलंः जग्मे नासीर धूलीधव१४ लितसिर[ 7 ] वल्लभाय सदाजौः [2 ] श्रीमगोविन्दराजो जितजगदतस्तै. णवैधव्य१५ दक्षः तस्यासीत्सूनुरेक क्षणरणदलितारातिमत्तेकूभः [९] तस्यानुज श्री. १६ ध्रुवराजनामा हा ]नुभावो प्रहतप्रतापः [1] प्रशाधिताशेषनरेन्द्र चक्र १७ क्रमेणवाला[ कैव ] पूर्वभूवः [ १० ] पतरूं बीजु-ए १ याते जत्र च[ राष्ट्र कटतिलके सद्भपचूडामणौ गुर्वी तुष्टिरथाखिलस्य २ जगतः सुस्वामिनि[ प्रत्यहं । ] [ स ]त्यं सत्यमिति प्रशासति सति भा समुद्रान्ति३ का आसी धर्मपरः गुणामृतनिधौ सत्यत्रताधिष्टिते ॥ [ ११ ] रक्षिता येन निश्व[ स ]चतुर४ भोधिसयुत । राज्यं धर्मेण लोकानां कृता हृष्टि परा हृदि ॥ [ १२ ] तस्ये मजो जगति विश्रुतश्रुभ्रकी५ तिं गोविन्दराज इति गोत्रललामभूतः ।। त्यागी पराक्रमधनप्रकटप्रताप संतापिताहितज६ नो जनवल्लभोभत ॥ [ १३ ] तत्पुत्रोत्र गते गते नाकंपितरिपुबजे । श्रीमहाराज साख्यः ख्यातो राजा७ भवद्गुणैः [ १४ ] अर्थिगु यथार्थता यः समभिष्ठफलावाप्तिलब्धतोशेशुः ।।। __ वृन्धि निन्नाय परमाममोघ. ८ वर्षाभिधानस्य ।। १५ ] राजाभूतपितृव्या रिपुभवविभवोद्भूत्यभावैकहेतुः लक्ष्मीमानिन्द्रराजो गुणि९ नृपनिकरन्तश्चमत्कारकारीः [ १६ ] श्रीककराज इति रक्षितराज्यभार सार कुस्य तनयो नयशालिशौ१० [यः ] [ 1 ] तम्याभवद्विभवन्नंदितवधुसार्थः पार्थ सदैव धनुशि प्रथम श्रुचीनां [ १७ ] श्वेत्छाग्रिहीतविष ११ यो दृढसंघभाजपाद्वृतदृप्ततरकिकराष्ट्रकूटा [1] उत्खातखड्गनिजबाहुवलेनजित्वा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy