SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहल १ ओ स्वस्ति [ || ] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कांतेंदुकलया कमलं कृतं ॥ [1] आसीद्विषत्तिमिरमुद्यतमंडलायो ध्वस्ति नयं-[६] .... . ... नभिमुखो रणसर्वरीषु । भूपः शुचिबिधुरिवास्तदिगंतकीतिगोविन्दराज इति राजसु राजसिंघः ॥ [ २ ] दृष्ट्वा चमूमभिमुखी सुभटाई- [७] ३ हासा मुन्नामितं सपदि येन रणेषु नित्यं । दृष्टा धरेण दधता भ्रूकुर्टी ललाटे खङ्गं कुलं च हृदयं च निजं च सत्वं ॥ [५] खगं करायान्मुख..... ... ....तश्च शोभा मानो मनस्तः सममेवयस्य । महाहवे नाम निशंम्य सद्यः त्रयं रिपृणां विगलत्य कांडे ॥ [ ४ ] तस्यात्मजो जगति विश्रुतश्रुभ्रकीर्ति५ ..... ... .... .... रा तिहारिहरिविक्रमनामधारी । भूपस्तृविप्टपनृपानुकृतिः कृतज्ञः श्रीककराज इति गोत्रमणिर्वभूव ॥ [५] तस्य प्रभिन्न करट६ च्युतदानदंतिदंतप्रहाररुचिरोल्लिखितांसपीठः । क्ष्मापः शितो क्षपितशत्रुरभूत नृजसद्राष्ट्रकूटकनकाहरिवेन्द्रराजः ॥ [६] ७ तस्योपार्जितमहसस्तनयश्चतुरदधिवलयमालिन्याः [1] भोक्ता भुवः शतक्रतु. सदृशः श्री दतिदुर्गराजोभूत् ॥ [ ७ ] कांची८ ... .... ....शकेरलनराधिपचोल पाण्ड्य श्री हर्षवटविभेदविधानदक्षं कण्णार्टकं वलभचित्यभजेयमन्यैभृत्यैः कियद्भिरपि ९ .... .... ....यः सहसाजिगाय ॥ [ ८ ] आसेतोविपुलोपलावलिलसल्लो लोम्मिमालाजलादापालेयकलंकितामलशिलाजालात्तु१० ... .... ... पाराचलात् ॥ आपूर्वापरवारि राशिपुलिनप्रांतप्रसिद्धाब धे येनेयं जगती स्वविक्रमकलेनैकातपत्रीकृता ।। [९] तस्मि दिवं ११ ..... .... ....प्रयाते वल्लभराजेऽकृत प्रचा वाधः । श्रीकक्कराजसूनुर्मही पतिः कृष्णराजाभूत् ॥ [ १० ] यस्य स्वभुजपराक्रममनिः शेषोत्सादितारिदिक्पपं. १ पाय ओं, आसीदिष; ध्वस्ति नयन. ५.२ वांया रणशवरीषु, रिवाप्तदिगन्तकीर्ति; राजसिंहः ५. 3 या निज. ५ ४ पाये। सद्यवयं. ५. ५ वांया मृपस्त्रिविष्टप पं. पाया तनुजः, कनकादि. पं. ७ नया तुम श्रीदनि । पांच नौ... 10 नमन For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy