SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख त्रीजुं पतरूं-बीजी बाजु १७ शुल्किकराष्ट्रकूटानुत्खात्खगनिजबाहुबलेन जित्वा योमोघवर्षमचिरात्स्वपदे व्यध१८ त ॥ [ १० ] पुत्रीयतस्तस्य महानुभावः कृती कृतज्ञः कृतवीर्यवीर्य [1] वशीकृताशेषनरेन्द्रवृन्दो बभूव १९ सुनुर्धवराजनमो ॥ [ ११ ] चन्द्रो जडो हिमगिरिः सहिमः प्रकृत्या वातश्च लश्च तपनस्तपन(:) स्वभावः [1] २० क्षारः पयोधिरिति यः सममस्य नास्ति येनोपमा निरुपमस्तत एव गातः ॥ [१२] अचिराभोज्वलव२१ पुषि क्षितिसंतापापहारिणि द्युम्नं [1] धारावर्षे वर्षति जलद इब नकः कृतार्थ स्यात् ॥ [१३] प्रसाण्डमे२२ तत्किमिति प्रजासृजा न मत्प्रमाणेन पुरा विनिर्मिम्मतं [1] एवं विचिन्त्य धूवराजनीतिर्विधातुरासी२३ त्सुतरामसूयिनी ॥ [ १४ ] ॥ तेनेदमनिलविप्रच्चंचलमालोक्यजीवितमसारं [1] क्षितिदानपरम२४ पुण्यः प्रवर्तितो धर्मदायोयं ।। [ १५ ] स च समधिगताशेषमहाशब्दमहा. सामन्ताधिपतिधारविर्ष२५ श्रीधुतराजदेवः सर्वानेव यथासम्बध्यमानकान्राष्ट्रपतिविषयपतिग्रामकूटा युक्तनियु२६ क्त[ का ]धिकारिकमहत्तरादीन्समनुदर्शयत्यस्तु वः संविदितं यथा मया श्रीखेट___ कवहिः सर्वमङ्ग२७ लासत्तावासितेन मातापिनोरात्मनःहिकामुष्मिकपुण्ययशोभिवृद्धये वदरसि द्विवास्तव्य२८ तच्चातुविद्यसामान्यलाावणसगोत्रवाजिमाध्यन्दिनसब्रह्मचारिभट्टमहेश्वरसुतयो२९ गायानन्तरं श्रीगोविन्दराजदेवेन ख्यापितज्योतिषिकनान्मेकाशहूडदेशान्तवर्ति पूसिला२० विल्लिनामाग्रामो यस्याघाटनानि पूर्वतो वेहिच्चाभिधाना नदी वोरीवद्रकामश्च३१ दक्षिणतश्चतुःसरीनामायामोपरत[स्त ]सिलावल्लिनामा । उत्तरतोविन्हुचवल्लिना ३२ मा ग्राम एवमयं चतुरापाटनोपलक्षितः सोद्रङ्गः सपरिकरः सद३३ ण्डदशापराधः सभतपातप्रत्यायसोत्पद्यमानविष्टिकः सधान्यहिरण्या ५. १७ वांया कूटान् । उत्खात. ५. १८ वय वीर्यवीर्यः ५. १८ नया राजनामा. ५.२० बायाय नमसे तैः गीतः भने भोज्वल. ५. २१ वांया कृतार्थः स्यात् भने ब्रह्माण्ड, पं. २२ पाया कीर्ति ५.२३ पांया विद्यु. ५. २४ वांया धारावर्ष. ५. पाया श्रीध्रुव. पं. २७ पाया पित्रोरा तय नभैदि. ५. २४ वाया नाने. पं. 31मवायो ग्राम. ५. 33 पाया प्रत्यायः. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy