SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४ www.kobatirth.org गुजरातना ऐतिहासिक लेख १३ श्रान्तमप्रतिहताज्ञभपेतयत्नं । यो वल्लभं सपदि दण्डबलेन जित्वा [ रा ]जाघिरा_जपरमे[ श्व ] १४ तामवाप ॥ [ १ ] आसतोर्व्विपु लोपलावलिलसल्लोलोम्मिं मालाजलाबाप्रालेयकलंकिता - १५ मलशिलाजालात्तुषाराचलादाँ पूर्वीपरवारिराशिपुलीनप्रान्त प्र ]सिंद्धों वधेयेनेयं १६ जगतीस्वविक्रमबलेनैकातपत्रीकृता ।। । १०] तस्मिन्दिवं प्रयाते वल्लभराजे क्षतप्रजाबाधः [1] पहेलुं पतरूं - बीजी बाजु १७ श्रीकर्क [ रा ]जसूनुर्महीपतिः श्रीकृष्णरा [ जो ] ॥ [ ॥ ] यस्य स्वभुज - पराक्रमनिःशेषोत्सादितारिदिक्चक्रं [1] Acharya Shri Kailassagarsuri Gyanmandir १८ [ कृ ]ष्णस्येवाकृष्णं [ । ] चरितं श्रीकृष्णराजस्य ।। [१२] शुभतुङ्गतुङ्गतुरंगप्रवृद्धरेणूर्द्धरुद्धरविकिरणं । श्री १९ मेपि नभो निखिलं प्रावृट्कालायते स्पष्टं ।। [१३] दीनानाथप्रणयिषु यथेष्टचेष्टं (1) समीहितमज २० स्रं [। ] तत्क्षणमकालवर्षो वर्षति सर्व्वार्तिनिर्व्वर्षणं ॥ [ १४ ] राहेप्पमात्मभुजजातबलावलेपमा [ जौ ] २१ विजित्य निशितासिलताप्रहारै पीलिध्वजावलि ( 1 ) शुभामचिरेण यो हि राजाधिराजपरमेश्वर २२ तान तोने ॥ [ ११ ] कोष दुखातखङ्गप्रसृतरुचिचयैर्भासमानं समन्तादाजावुद्धृत्तवैरिप्रक २३ टगजघटाटोपसंक्षोभदक्षं । शौर्य ( 1 ) त्यक्ता विग्गों भयचकितवपु का पि दृष्ट्वैव स २४ द्यो दध्मातारिचक्रक्षयकरमगमद्यस्य दोर्दण्डरूपं ॥ [ १६ ] पता यश्चतुरम्बुराशिर २५ शनालङ्कारभाजो भुवस्त्र ] पिकृतद्विजामरगुरुप्राज्याज्यपूजादरो दौता २६ मानदणी [र्गु]णवतां ( । ) यो सौ श्रियो वल्लभो भोकुं स्वर्गाफलानि भूरि तपसा स्थान વાંચા ૧ આ શ્લોક ફક્ત બચુમરા દાનપત્રમાં નથી. ૨ છંદ. શાર્દૂલવિક્રીડિત ૩ વાંચા fમ चलात् भने आपूर्वा व प्रसिद्धा ૬ આ ગ્લેક ફક્ત સામાનગઢ લેખમાં જ માલુમ નથી પડતા. ૭ છંદ આર્યો અને પછીના ત્રણ લેકામાં ૮ આ લોક અણુમરા દાનપત્રમાં નથી. હું છંદ વસંતતિલકા १० वां प्रहारैः खने पालि ११ त १२ वांचो छः क्त्वा १४ मा अशुभश धनपत्रमां भाता नया १५६ शाहू १६ जादर १७ वा भोक्तुं For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy