________________
Shri Mahavir Jain Aradhana Kendra
युक्ति
영
॥५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जावकत्वात् अनावस्य प्रतियोगिकृसाऽकरणात । यद्यजावोऽपि प्रतियोगिकसं करोति । तदा घटाभावस्यापि जलाहरणक्रियाकरणमसक्त्या, घटव्यतिरिक्ता अप्यर्था जलाहरणं कुर्युरिति व्यवहारोच्छेदस्तस्मानिष्टा प्रमाण संततिर्न पदार्थ संत तिग्राहिकेति । कुत इसत याह विरुजावादिरुदत्वादियर्थः ॥ अथात्र दृष्टांतः ॥ इव यथा वृश्वा लते नो युगपद् वेतां । दांते श्रूयमाणं पदं उजयत्रापि संबध्यत इति न्यायाद् वृस्तावालते सामानाधिकरण्येनायमर्थः, एकस्मिन्नेव पुरुषे युगपद् ष्टताबालते न संजवत इयर्थः । इति वृत्तार्थः ॥ ३ ॥
॥ मूलम् ॥ - प्रामाण्यमुच्चैर्वदताऽपरोक्षा-नुमानयोरेव निषिधमेतत् ॥
iry नौ त्वयका तथा चा- प्रामाण्यमाप्तं तकयोर्न दृष्टं ॥ ४ ॥ ॥ टीका - || प्रामाएयमिति ॥ हे बौद्ध अपरोक्षानुमानयोरेव प्रसज्ञानुमानयोरेव प्रामाण्यं वदता प्रमाणे स्त इत्युक्तं । तथा च शद्वेषु त्वया एतदिति प्रामाण्यं निषिद्धं । ततः किमियत याह तथा चेति, एवं सतितकयोस्तयोस्तव प्रामाण्येनाऽजिमतयोः प्रसानुमानयोरमामाण्यमाप्तं प्राप्तं सदपि जयता न दृष्टं न ददृशे, इति शद्धार्थः,
वास्तु त्वया हि धावत जो किंनाः नदीतीरे गुमशकटं विपर्यस्तमियादिवचनवत् संवादकत्वानावाद सर्वेषां शद्वानामप्रामाण्यमित्येवं वक्तव्यं तच्च प्रसक्षानुमानयोरपि समानं कचिद् चमरूपे महादौ संवादकत्वाऽदर्शनात्, कचिदेवानासादावनुमानेऽपि संवादकत्वाऽदर्शनात्तयोः समग्रयोरपि अमामाण्यप्रसक्तेस्तस्मात्तयोरिव शद्धानामपि प्रामाण्यांगीकारं कुविर्यः इति वृत्तार्थः ॥ ४ ॥
॥ मूलम् ||नांतर्भवत्येव किलानुमाने, शाहूं प्रमाणं विपरीतरूपं ॥
For Private and Personal Use Only
टीका
॥४॥