SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक मूलम् ॥३१॥ C4 निदा ग्राह्या ग्रहेषु यत् ॥ स्वपरार्थं तु ते यत्नं, कुर्वते नान्यथा कचित् ॥ ३ ॥ संकल्पनं विशेषेण, यत्रासौ दुष्ट इ. सपि ॥ परिहारो न सम्यक् स्या, द्यावयकवादिनः ॥ ४॥ विषयो वास्य वक्तव्यः, पुण्यार्यप्रकृतस्य च ॥ असंजवानिधानात्स्या, दाप्तस्यानाप्तनान्यथा ॥५॥ विनिन्नं देयमाश्रिस, स्वनोग्याद्यत्र वस्तुनि ॥ संकल्पनं क्रियाकाले, तऽष्टं विषयोऽनयोः ॥६॥ स्वोचिते तु यदारने, तथा संकल्पनं कचित् ॥ न दुष्टं शुजन्नावत्चात्, तच्छु-क्षापरयोगवत् ॥ 9 ॥ दृष्टोऽसंकरिपतस्यापि, लाल एवमसंनवः ॥ नोक्त इसाप्ततासिदि, यतिधर्मोऽतिदुष्करः ॥७॥ ॥ अथ सप्तमाष्टकं ॥ ॥ सर्वारननिवृत्तस्य, मुमुदोर्जावितात्मनः ॥ पुराचादिपरिहाराय, मतं प्रचन्ननोजनम् ॥१॥जुंजान वीदय दीनादि, र्याचते हुत्पपीमितः ।। तस्यानुकंपया दाने, पुण्यबंधः प्रकीर्तितः ।। ३॥ जवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् ॥ पुण्यापुण्यदयान्मुक्ति, रिति शास्त्रव्यवस्थितः ॥ ३ ॥ प्रायो न चानुकंपावां, स्तस्यादत्वा कदाचन ॥ तथाविधस्व जावत्वा, छक्नोति सुखमासितुम् ॥ ४॥ अदानेऽपि च दीनादे, रमीतिर्जायते धुवम् ॥ ततोऽपि शासनदेष, स्ततः कुतिसंततिः ॥ ५॥ निमित्तानावतस्तस्य, सत्युपाये प्रमादतः ॥ शास्त्रार्थवाधनेनेह, पापबंध उदाहृतः ॥६॥ शास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुतुणा ॥ अन्यव्यापारशून्येन, कर्तव्यः सर्वदैव हि ॥ ७ ॥ एवं [लयथाप्येत, दुष्टं प्रकटनोन्नम् ॥ यस्मानिदर्शितं शास्त्रे, ततस्त्यागोऽस्य युक्तिमान् ॥ ७ ॥ ॥ अथ अष्टमाष्टकं. ॥ इन्यतो जावतश्चैव, प्रसाख्यानं विधा मसम् ॥ अपेक्षादिकृतं बाध, मतोऽन्यचरमं मतम् ॥१॥ अपेक्षा या वि ॥१७॥ For Private and Personal Use Only
SR No.020957
Book TitleYuktiparkash Satic Syadwadkalika Ashtakani
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Rajshekharsuri, Haribhadrasuri
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy