SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्था० ॥१०॥ व्यतास्त्वनेकांतः ॥ परिणामविचित्रत्वा-दवाप्यालोकवसिघः ॥ १४ ॥ नपघातानुग्रहकृति-कर्मणि पौलिकता ) क. विषपयोग ॥ तचत्परिणतिवशत-खत्रोत्पादव्ययभूवता ॥ १५॥ मैत्राधMजनकं । कामक्रोधादिजिःप्रयासकरं ॥ परमाणुमयं चित्तं । परिणतिचैत्र्यात्रिकात्मकता ॥ १६ ॥ धर्माधर्मलोकखानां । तैस्तैः पुलजंतुनिः ॥ स्यात संयोगविजागाज्यां । स्याशदे कस्य संशयः ॥ १७ ॥ अलोकपुष्करस्यापि । त्रिसंवलिततां मुणे ॥ तत्तत्सं योगविजाग-शक्तियुक्तत्वचैध्यतः ॥१७॥ व्यावहारिककालरय । मुख्यकालस्य चास्तु सा ॥ तत्तनावपरावर्त-स्वजावबहुलत्वतः॥ १५॥ एककर्तृकयोः पूर्व-काले कामखयः स्थितः ॥ स एव निसानियत्वं । ब्रूतेऽर्थे चिंतयास्तु नः ॥ १०॥ पीयमानं मदयति । मध्वियादि विगं पदं ॥ स्याक्षादलेरीजांकार-मुंखरीकुरुते दिशः ॥२॥ अनवस्थासंशीति-व्यतिकरसंकरविरोधमुख्या ये ॥ दोषाः परैः प्रकटिताः स्यादे ते तु न सजेयुः ॥३॥ निसमनिखं युगलं ॥ स्वतंत्रमिखादयस्वयो दृष्याः ॥ तुर्यः परः शवलक्ष्यी-मयो दृष्यते केन ॥ १३ ॥ एकत्रोपाधिजेदेन । बौदा ६६ वणे सणे ॥ न विरुई रूपरस-स्यूलास्थूलादिधर्मवत् ॥ २५॥ विनाशः पूर्वरूपेणो-त्पादी पेण केनचित् ॥ इत्यरूपेण च स्थैर्य-पनेकांतस्य नीवितं ॥ २५ ॥ इध्यक्षेत्रकालावैः । स्वैः सत्वमपरैः परं ॥ दाजेदानिखनिसं । पर्यायइक्यतो वदेत ।। १६ ॥ अंशापेक्षमनेकत्व-मेकत्वं त्वंश्यपेक्ष्या ॥ प्रमाणनयनंग्या चानजिलाप्याजिलाप्यते ॥ १७॥ विजातीयारस्वजातीया-गवृत्तेरनुवृत्तितः । व्यक्तिजाती जणेम्मिश्रे । एकांते N ॥१२॥ दुषणे क्षणात् ॥ २० ॥ नाम्बयः सहिलेदित्वा-त्र जदोऽन्वयवृत्तितः ॥ मृदूनेदक्ष्यसंसर्ग-वृत्तिजासंतरं घटः ॥५॥ जागे सिंहो नरो लागे । योऽयों जामध्यात्मकः ॥ तमनागं बिजागेन । नरसिंहं प्रचक्षते ॥ ३०॥ नरसिंहरूपत्वा For Private and Personal Use Only
SR No.020957
Book TitleYuktiparkash Satic Syadwadkalika Ashtakani
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Rajshekharsuri, Haribhadrasuri
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy