SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुक्ति दीका LACERCELLETE साथः ॥२४॥ ॥मूलम्-आत्मा महापरिमाणा-धिकरणं न सन्नवी ॥ असाधारणसामान्य-वत्त्वेऽनेकत्वतः सति ॥ २५ ॥ ॥टीका ।।-अथात्मनः परमतसिहं महापरिमाणाधिकरणस्वं निषेधयति । आत्मामहे वैशेषिक आत्मा महापरिमाणाधिकरणं न संजवी, यथा गगनं महापरिमाणाधिकरणं संजयनिन तथात्मा संजवनि, कुन श्खाह अ साधारणसामाण्यवत्वे ससनकत्वतः अनकत्वादिसर्थः । अनकत्वादियुक्त सत्तादिसामान्यषु व्यजिचारः, अत नक्तं -सामान्यवखे सति तथा चाकाशकालादिषु व्यनिचारः, नवाकाशादीनामनकसं, कुनस्तषामेकत्वादितिचेन्न । घटाग्रुपाधि नेदात्तेषामनेकवमिति तेषु व्यजिचारस्तनिरासायाऽसाधारणसामान्यवत्वे सतीति तेषु असाधारणसामान्य माकाशवकालत्वादिकं न संजवात, तच्च नबनाऽपि सामान्यत्वेन नांगीकृतमिति, दृष्टांतश्चात्र घट एव, घंटे नाहशहेतुमाध्ययोः प्रवर्तमानातू, एवमनेकयुक्तय आत्मनो विजुत्वनिषेधिकारसंति, ताश्चातीवग्रंथगौरवजयानोच्यंत इति वृत्तार्थः ॥ १५ ॥ ॥ मूलम् ॥नास्त्यात्मनश्चेत्तव सक्रियत्वं, देशांतरे चेह नवांतरे वा ॥ गतिःकथं तर्हि नवेत्नना च, वायोरिवारमान विनुत्वमस्य ॥ ६ ॥ ॥ टीका-नास्त्या॥हे शेषिक तब मते चेचदि आत्मनः सक्रियत्वं नास्ति नाहि देशांतर वाजवांतरे वा N॥२॥ For Private and Personal Use Only
SR No.020957
Book TitleYuktiparkash Satic Syadwadkalika Ashtakani
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Rajshekharsuri, Haribhadrasuri
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy