SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका न तैजसं स्यात्तमसो ग्रहाद्यत-स्तेजो न गृह्णाति च तत्हणोति ॥ ॥ ॥ टीका ॥-अथेयादि वचश्चपेटातामितो यौगवावदकः किंचित्पतिवदति । न तैज अथेति नन्वर्थे । ननु अस्य चतुषस्तैजसत्तावयादिना न दाहः स्यात् । तेजो हि तेजसि गत साईते न तु हीयते, इति चेन्नवमिति पति स्तामयित्वा मोनं कारयति । एतच्चस्तैजसं न स्यातू कुत इति हेतुमाह-तमोऽधकारस्य ग्रहाद् ग्राहकत्वादिसर्यः, तथा च तोल्लेखः-यदि चतुस्तैजसं स्यात्तदा समाग्राहकं न स्यात्, यदि तैजसं न तत्तमोग्राहकं आलोकबत्, प्रयोगोऽपि यया चक्रुर्न तैजसं तमो ग्राहकत्वात, यन्नैवं तवं, यथालोक इति । अत्रार्थे हेतुमाह-यतः कारणात्तेजस्तमो न गृह्णाति, प्रत्युत तमः कृणोति विनाशयति, अत्रापि तकॉलेखः-यदि चकुस्तैजसं स्यात्तदा तमोध्वंपकं स्यात्, व्यतिरेकदृष्टांतेन प्रयोगोऽपि तयैवेति स्थितमेतन्न तैजसं चक्रुरिति, पूर्वोक्त विकल्पाऽस। हत्वेन चक्रुर्न प्राप्यकारीति वृत्तायः ॥ ५ ॥ ॥ मूलम्-त्रोधस्य बोधांतरवेद्यतायां, योग त्वया नो ददृशेऽनवस्था । सौवग्रहव्यग्रतया पदार्था-ग्रहश्च शंतोर समग्र वित्त्वं ॥ १० ॥ ॥ टीका -बोधस्य योग त्सया बोधस्य ज्ञानस्य बोधांतरवेद्यतायां झानांतरवधतायां स्वीकृतायामिसध्याहार्य, ज्ञान कानांतरवेद्य मिसंगीकृत त्वयाऽनवस्था न ददृशे, घटादिशान छानांतरग्राह्यं चेत्तदा झानांतरेण ग्राह्य तदंतरेणेति, चः पुनर्दषणात्युच्चये, ज्ञानस्य ज्ञानांतरवेद्यतायां घटादिविषयकझानस्य सौवग्रहव्यग्रतया, स्वसंबंधा For Private and Personal Use Only
SR No.020957
Book TitleYuktiparkash Satic Syadwadkalika Ashtakani
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Rajshekharsuri, Haribhadrasuri
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy